________________
दह २ जानां कावीनां ताम्रपत्रो
१५ रुजनसपय्ययेति[1] *तस्य सूष्ण नु: प्रतप्तरुचिरकनकावदातः कल्पतरुरिव[1]
विरतमभिक रु |चित-फलप्रदः सततमृतगणस्येव १६ वसन्तसमयो वसन्तसमयस्य[-]व प्रविक[1]सितनिबिडचूततरुवनाभोगः सरस
. इव कमलनिवहः कमलनिवहस्येव १७ प्रबोधो महाविषधरस्येव मणिमणेवि स्वच्छतारभावो महोदधेरिवामृतकलशो
मृतकलशस्येवामरणदायित्व१८ प्रभावः करिणः इव मदः प्रमदाजनस्येव विलासो विभवस्येव सत्पात्रविनि
योगो धर्मस्येव क्रतुः क्रतोरिव स्वद१९ क्षिणाकाल: प्रेम्णा इव सद्भावः शशिना इवामलकलासमूहो नियतमलङ्कारभूतः
सकलनिशाकर[1]भिरु[ रूप२० वदनः शक्लो वदान्यः प्रबलरिपुबलानीकसमरसमवाप्तविजयश्रीः श्री वीतरागा
परनामा श्रीजयभटः । कलि. २१ प्रतिपक्षभया च चरणार्थिन इव यम । शृश्रिताः सविनया गुणाः।।] : स्फुरितविमलकीर्तिसोदामणि नि ना येन सकलजीवलो का - २२ नन्दकारिणा कालवलाहकेनेवावन्ध्ये | न्ध्य ] फलं गर्जता प्रणयिनामपनाता
स्तृष्णासंतापदोषाः । यश्च शरोपि[ सतत । २३ मयशोभि[ भी ] रुरपगततृण्णो[ ष्णो पि गुणार्जनाविच्छिन्नतर्षः सर्वप्रदान
शीलोपि परयुवतिहृदयदानपर[1]ङ्मुखः प[ टुरपिपर - २४ परिवादाभिधानजडधीः[ । यस्य च न विरोधि रूपं शीलस्य यौवनं सव्रतस्व
विभवः प्रदानस्य तृत्रि वर्गसेवा प[ रम्परापीडन ) २५ स्य प्रभुत्वं अन्तेः कलिकालो गुणानामिति ॥ तस्य सूनुः सजलघनपटक.
निग्गेतरजनिकरकरावबोधित क् उमृदधवल ] २६ यशः प्रतानास्थगितनभोमण्डलोनेकसमरसङ्कटप्रमुखागतानहतशत्रु सामन्तकुल- वधू द्र[प्र][ भातसम ] २७ यरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रतापो देवद्विजातिगुरुचरण न[ क ]मलप्रणामो
[घृष्टवज्र ] २८ मणिकोटिरुचिरदीधितिविराजितमुकुटोद्भासिताशेरा दीनानाथातुराभ्यागताधि
जनालिषा र अ[ परिपूरि - २९ तविभवमनोरथोपचीयमान त्रिविष्टपैकसहायधर्मस| चयः ]प्रणयपरि[ कुपित ] ३. मानिनीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशीकृतविदग्धनागरक૧ અહિ”નું ૨૫ પૂર્વ નહીં મળેલું એવું છે. - ૧૧૦માં તે ઉપલબ્ધ નથી,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org