________________
अमोघवर्ष १ लानां संजानना ताम्रपत्रो
६५ नानि': पूर्व्वतः कल्लुवी समुद्रगामिनी नदी । दक्षिणतः उप्पलहत्थकं भट्टग्रामः | पश्चिमतः नन्दग्रामः । उत्तरतः धन्नवल्लिकाग्राम: । अयं ग्रामस्य संज्जाने ६६ पत्तने शुंकंन शुष्णयामिग्रामं संवृक्षमालाकुलं भोक्तव्यं । एवमयं चतुराघाटनोपलक्षितः सोद्रंगस्सपरिकरः सदण्डदसपराधेः सभूतापात्तप्रत्ययः सोत्प६७ द्यमानविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्यः सर्व्व राजकीयानामहस्तप्रक्षेपर्णायाँ आचन्द्रार्कार्णवक्षितिस रिस्पर्व्वतसमकालिनः पुत्रपौत्रान्वयक्रम -
६८ पभोग्यः पूर्व्वप्रत्यब्रह्मदेवदायरहितोभ्यन्तरसिद्ध्यायें भूमिच्छिद्रन्याएनं शकनृप - कालातीत संवत्सरशतेषु सप्तसु नवतृतयत्यधिकेषु नन्दन संवत्सरान्तर्गतपुष्य. ६९ मास उत्तरायणमहापर्व्वणि वैलिचरुवैश्वदेवाग्निहोत्रतिथिशं ( सं ) तर्पण अद्यो. दकादिसर्गेण प्रतिपादितः अतोस्योचितया ब्रह्मदायस्थित्या भुंजतो भोज - ७० यतः कृषतः कर्षयतः प्रविशतो वा न कैश्चिल्यापि परिपन्थना कार्या तथागामिभद्रनृपतिभिरस्मद्वंश्यैरन्यैर्व्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोला७१ न्यनित्यैश्वर्य्याणि त्रिणाग्रलग्न जलविन्दुचंचल च जीवितमाकलय्य स्वदायनिव्विशेषोयमस्मद्दायानुमन्तव्यः प्रतिपालयितव्यश्च ॥ यश्चाज्ञानतिमिरपट७२ लावृतमतिराच्छिद्यमानके चानुमोदेत स पंचभिर्महापातकैस्सोपपातकैच सयुक्त स्यादित्युक्त च भगवता वेदव्यासेन व्यासेन । षष्ठि ३ वर्षसहस्रा - ७३ णि स्वर्गे तिष्ठति भूमिदः [* ] आच्छेता ( ता ) चानुमन्ता च तान्येव नरके वसेत् [ ॥* ] विन्ध्याटवीष्यतोयासु शुष्क कोटरवासिनः [ 1 ] कृष्णसपी हिजायन्ते भूमिदानं हरन्ति
७४ येत्॥ [ ५५ ]अग्नेरॅपॅत्य प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावः [ । ] लोकत्रयं तेन भवेद्धि दत्तं यः काण्चैनं गां च महीं च दद्यात् ॥ [ ५६ ] बहुभिर्व्वसुधा भुक्ता
Jain Education International
७५ राजभिस्सगरादिभिः [ । ]यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । [ ५७ ] स्वदत्ताम्परदत्तां वा यत्नाद्रक्ष नराधिप [1] महीं महिमतां श्रेष्ठ दानाच्छ्रेयोपीलेन [ ५८ ]
૧ વાંચે. નાનિ - હવે પછીના ભાગના સંધિના નિયમાં સચવાયા નથી ૩ વાંચે ત્યો આ पंडित अर्थ स्पष्ट नथी वा दशापराधः ६ वायो पातप्रत्याय ७ वांया णीय ८ वाया कालीनः ८वां प्रदत्तब्रह्म १० वा भ्यन्तर सिद्धया ११ पायो न्यायेन १२ वांया नवत्युत्तरत्र्यधिकेषु ( अथवा त्रिनवत्य अथवा त्रयोनवत्य ) 13वां बलि ने होत्रातिथि १४ वा १५ व ब्रह्म १५ व कैश्चिदल्पापि १७ तृणाय मते बिन्दु १८ वां स्मद्दायो १७ वांया मतिराच्छिन्यादाच्छिय २० वांया पातकैरुप २१ वो संयुक्तः २२ वा स्यादिति उक्तं । २३ ! षष्टिं २४ वये २५ वयपत्यं २६ काञ्चनं २७ पायो बहु २८ महीमतां २८
वां
च्छ्रेयो.
१०३
For Personal & Private Use Only
www.jainelibrary.org