________________
अमापवर्ष १ लानां संजाननां ताम्रपत्री
बीजं पतरूं-बीजी बाजु. ४४ स्मन्भोक्तरि' सन्निपातविवशे सव्वेपि नश्यन्ति ते ॥ [ ४२ ]दोषानौषधवदनान
निलवत्शुष्कन्धेनान्यग्निवत् ध्वान्तं भानुवदात्मपूर्वज४५ समाम्नायागतान्द्रोहकार्ने [1] संतापान्विनिहत्यं यः कलिमलं धाव्यादिसम्प्रान्ततः
(।) कीर्त्या चन्द्रिक एवं चन्धवलच्छद्रत्रश्रिया। ४६ भ्राजितः ॥ [ ४३ ] यण्डाभिहतोत्तरोरिव फलं मुक्ताफलं मण्डलात् (।) यातं
शूकरयूथवद्गहनतस्तन्मन्दिरं हास्तिकं । यत्कोपोग्र४७ दवाग्निदग्धतनवः प्राप्ता बिभूति पने (1) तत्पादोपनतप्रसादतनवः प्राप्तो''
विभूतिम्परे ॥ [ ४४ ] यस्याज्ञां परचक्रि" स्रजमिवाजस्रं शि४८ रोभिवहन्त्यादिद्गन्तिघटावलीमुखपटः कीर्तिप्रतानस्सतैः । ( 1 ) यत्रस्थ स्वकरप्र
तापमाहिमा कस्यापि दूरस्थितः (।)तेजक्रान्तसमस्तभूमँदि४९ न एवासौ न कस्योपरि ॥ [ ४५ ] येद्वारे परमण्डलाधिपतयो दौवारिकैर्वारिकै.
रास्थानावसरं प्रतीक्ष्य वहिरप्यध्यासिता यासिता । गाणिक्यं वरनमौ" ५० क्तिकचितं तद्धास्तिकं हास्तिकं (1) नादास्याम यदीति यत्र निजकं पश्यन्ति
नश्यन्ति च ॥ [ ४६ ] सर्प पातुमसो दैदो निजतनुं जीमूतकेतोस्सुतः (।)
श्यनायाथ शिविः क५१ पोतपरिरक्षार्थ दधीचोथिने । तेप्येकैकमतर्पयन्किलमहालक्ष्म्यै स्वावामांगुलिं
लोकोपद्रवशान्तये स्म दिशति श्रीवीरनारायणः ॥ [४७ ] हत्वा भ्रातर५२ मेव राज्यमहरदेवीं च दीनस्ततो लक्षं कोटिमलेखयकिलं कलौ दाता स गुप्ता
न्वयः [। ] येनात्याजि तनु स्वराज्यमसकृद्वाह्याथकैः का कथा (1) ही५३ तस्योन्नतिराष्ट्राकूढतिलेको दातेति कील्वपि ॥ [ ४८ ] स्वभुजभुजसनिस्त्रि
शोगदंष्ट्राग्रदष्टप्रवल( वल )रिपुसमूहेमोघवर्षे मधीशे' । (।) न दध. ५४ ति पदमीतिव्याधिदुष्कालकाले (1) हिमशिशिरवसन्तग्रीष्मवर्षाशरत्हुँ ।[१४९]
चतुस्ससुद्रपर्यान्तः समुंद्रं यत्प्रसाधितं [1] भमा समस्तभूपालमुद्राग.
૧ વાંચે રિમોmરિ ૨ આ તથા પછીના શ્લોકને છંદ શાર્દૂલવિક્રીડિત ? વાંચે દવે ૪ વાંચે न्द्रोहकान् ५ वायो संतापाद्विनि १ पाया चन्द्रिकयेव ७ पायो यद्दण्डाभिहतात्तरी । पायो लाद्यात वायो परे १० पायो प्राप्ता ११ वाया म्परे १२ वायो चक्रिणः १३ पाये। स्सितः १४ वायो यत्रस्थः १५ वाया तेजः क्रान्त १६ पायो यद्वारे १७ वांय बहि १८ वयो वररत्न १८ वायो नाद्यस्यामी २० पाया यदेति २१ पाया मसौ २२ वायो ददौ २३ पायो शिबिः २४ पायो स्ववामा २५ पायो लेखयत्किल २६ वाया तनु: २७ वाय। द्वाह्या २८ पाया हीस्तस्योन्न आने कूट २४ वायो कीामपि ३० वय भुजगनि भने प्रवल 3 पाया महीशे ३२ वांया काला 33 भासिनी ४ वाय पर्यन्त 3५ वाया स्वमुद्रं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org