________________
गुजरातना ऐतिहासिक लेख
पतरूं बीजुं-अ १ वृद्धि निनाय[ प रमाममोघवर्षा[ भिधा ]नस्य [२३] ॥ राजाभूत्तत्पि
तृव्यो रिपुभवविभवोद्भूत्यभावैकहेतु लक्ष्मीमानिद्ररा२ .... ... जोगुणनृपनिकरांतश्चसत्कारकारी । रागादन्यान्व्युदस्य प्रकटित
विषया यं नृपा सेवमाना राजाश्रीरेव चक्रे सर्क३ .... ... लकविजनोद्गीततथ्यस्वभावं । [ २४ ] निर्वाणावाप्तिवाणा सहि.
तहितजना यस्य मानाः सुवृत्तं (1) वृत्तं जित्वान्यराज्ञां चरित मुदयवा४ ... ... ... सर्वतोदिक्स केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिसह
प्रातिराज्य सशंकः ॥ लाटीयं मंडलं यस्तपन इव निजस्वामिदत्तं ५ ... ... ... ... ररक्ष ॥ [२२] सूनुर्वभूव खलु तस्य महानुभावः
शास्त्राय वोध सुख लालितचित्तवृत्तिः । यो गौण नाम परिवारमुवाह पूर्व श्री६ कक्कराज [ मुभ ] गव्यपदेशमुच्चैः ॥ [२६] श्रीककराज इति रक्षित राज्य
भारः सारं कुलस्य तनयो नय शलिशौर्यः । त७ ... ... स्याभवद्विभवनन्दित वन्धुसार्थः पार्थः सदेव धनुषि प्रथमः ___ शूचीनां ॥ [ २७ ] दानेन मानेन सदाज्ञया वा वीर्येण [ शौ ]र्येण च कोपि ८ ... ... ... भूपः । ए [ते ] न तुल्योस्ति न वेति कीर्तिः सकौतुका
भ्राम्यति यस्य लोके ॥ [ २८ ] स्वेच्छागृहीत विषया दृढ संघभाजः प्रोद्वृत्तप्त९ ... ... ... तरश्रुल्किक [ रा ] ष्ट्रकूटानुत्खातखड्गनिजवाहुबलेन जित्वा
योमोघवर्ष इति राज्यपदे व्यधत्त ॥ [ २९ ] पुत्रीयतस्तस्य महानुभावः कृती १० कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो बभूव सूनुध्ध्रुव-राजनामा ॥ __ [३०] चन्द्रोजडो हिमगिरिः सहिमः प्रकृत्या वातश्चलश्च. ११ ... ... तपनस्तपनस्वभावः । क्षारः पयोधिरिति तैस्सममस्य नास्ति येनो
पमा निरुपमस्तत एव गीतः ॥ [३१] रण शिरसि खड़घातैव१२ ... ... ... ल्लभदंडं पराङ्मुखीकृत्य (1) शस्त्रशतशुद्धदेहः स्वर्गम
गादेक एवासौ ॥ [ ३२ ] तस्या शेषनराधिपहृतयशसः स्वर्गलोक१३ ... ... ... गतकीत्तेः । श्रीमान कालवर्षस्तनयः समभूत्कुलालं वः ।
[३३ ] वल्लभदंडाकांतं विघटितदुष्टानुनीविवर्गण । पि१४ ... ... ... तृपर्यागतमचिरान्मडलमध्यासितं येन ॥ [ ३४ ] । प्रिय
वादी सत्यधनः श्रीमाननुजीविवत्सलो मानी । प्रतिपक्ष५.२ पाये। गुणि. रान्तश्चमत्कार, नृपान् राज्य. ५.१ पाये। राज्ये (?) सशको ५. ६ पांये। नय शौर्यशाली. ५. ५ याये। सदैव. प. बायोक्टान उखान --राज्यपदं ५.१३ पां। कीतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org