________________
गुजरातना ऐतिहासिक लेख ४१ (जबला[ द ]वलुप्यमानां ॥ [ २७ ] एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्स
मस्तानपि प्रोत्खातासिल. ४२ ताप्रहारविधुरान्बद्धा महासंयुगे । लक्ष्मीमप्यचलांचकार विलसत्सच्चामरग्राहिणी
(।) संसीद४३ द्गुरुविप्रसज्जनसुहृद्भन्धूपभोग्यां भुवि । [ २८ ] तत्पुत्रोत्रगते नाकमाक
म्पितरिपुव्रजे । श्रीम४४ हाराजशख्यिः ख्यातो राजाभवद्गुणैः [ २९ अंथिषु यथार्थतां यः सम
भीष्टफलान्तिं लब्धतो४५ पेषु । वृद्धि निनाय परमाममोघवर्षाभिधानस्य ॥ [३०] राजाभूतपितृव्यो ___रिपुभाव विम४६ वोद्भूत्यभावकहेतुर्लक्ष्मीवानिन्द्रराजो गुणिनृपतिकरान्तश्चमत्कारकारी । रागाद
न्यान्व्यु४७ दस्य प्रकटितविनया (।) यं नृपान्सेवमाना (1) राजश्रीरेव चक्रे (1) सकल
कविजनो४८. गीततथ्यस्वभावं । [ ३१ ] निर्वाणावाप्तिवानासहितहितजनोपास्यमानाः
सुवृत्तं वृत्तं जित्वान्य४९ राज्ञां चरितमुदयवान्सर्वतो हिंसकेभ्यः [1] एकाकी दृप्तवैरिस्खलनकृतिसहप्रातिराज्ये
बीजं पतरूं-बीजी बाजु ५० शशंकुल्लाटीयमण्डलं यस्तान इव निजस्वामिदत्तं ररक्ष [३२ ] यस्याङ्गमात्रजयि
नष्प्रियसाहसस्य क्ष्मा५१ पालवेषफलमेव बभूव सैन्यं [ 1 ] मुक्त्वा च सर्वभुवनेश्वरमादिदेवन्नावन्दतान्यम
मरेष्वपि ५२ यो मनस्वी ॥ [ ३३ ] श्रीकर्कराज इति रक्षितराज्यभारः सार कुलस्य
तनया नयशालिशौर्यः । तस्याभवद्वि५३ भवनन्दितबन्धुसार्थः पार्थः सदैव धनुर्षि प्रथमः शुचीनां ॥ [ ३४ ]
दानेन मानेन सदाज्ञया वा १७१ शासविslisa २ पायो णी वांया मुहृद्वन्धू ५४ मनुष्टु५ ५ भार्या. ૬ વાંચે મિ. 9 અમોઘવર્ષ સંબંધી આ બે શ્લોકો અને પછીના બે શ્લોકે કાવી લેખમાં માલુમ નથી પડતા. ૮ ઇંદ સુગધરા, આ અને પછીના શ્લોકમાં ૯ માં અને પછીનો શેક કાવી લેખમાં નથી. ૧૦ છંદ વસંતતિલકા, આ અને પછીના શ્લોકમાં. ૧૧ આ શ્લેક કાવી દાનપત્રમાં જ ફક્ત આવે છે. १२ पायो धनुषि.
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only