________________
गुजरातना ऐतिहासिक लेख १४ तापितोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्धये श्रीवलभीविनिर्गततच्चातुविद्य.
सामान्य४५ वात्स्यायनसगोत्रमाध्यन्दिनसबा[ब्र ]मचारिब्रामणभानवे भट्टसोमादित्यपुत्राया४६ कोट्टकचतुरशीत्यन्न[ न्त ]र्गतवडपद्रकाभिधानग्रामे म ]: यस्याघाटनानि पूर्वतो
४७ वाविकाग्रामस्तथा दक्षिणतो महासेनकारव्यं तडाग । तथा पश्चिमतोङ्कोट्टकं । तथोत्त४८. रतो वग्धाच्छग्राम एवमसौ चतुराघाटानोपलक्षितः सोद्रंगः स[ सो ] परिकरः
सभूत४९ वातप्रत्यायः सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्यहिरण्यादेयः सर्व५० राजकीयानामहस्तप्रक्षेपणीय आचन्द्राार्णवसरित्पर्खतसमाकालीनः पुत्रपो५१ त्रान्वयभोग्यः पूर्वप्रदत्तदेवदाय ब्रह्मदायरहितो भूमिच्छिद्रन्यायेन ५२ शकनृपकालातीतसंवत्सरशतेषु सप्तसु श्च[ च तुस्त्रि[ दधिके ]पु महावैशा
ख्यां स्नात्वोद५३ कातिसगर्गेण .... .... .... .... बलिचरुवैश्वदेवामिहोत्रातिथिपञ्चमहा
पतरूं त्रीजुः प्रथम बाजु ५४ यज्ञक्रतुक्रियाद्युत्सर्पणायं प्रतिपादितः । यतास्योचितया ब्रह्मदायस्थित्या
भुञ्जतो भो ५५ जयतः प्रतिदिशतो वा कृषतः कर्ष [र्ष यतश्च न केनचित्परिपन्थना कार्या
तथागामि५६ [ नृपति ]भिरस्मद्वेश्य रन्यैर्वा सामान्य । * ] भमिदान[ फल ]मवगच्छ
द्भिर्विद्युल्लोलान्यनित्यान्यैश्वर्याणि त्रि[ तृणाग्रलमजल५७ बिन्दु चञ्चलञ्च जीवितमाकलय्यस्वदायनिविशेषोयमस्मदायोनुमन्तव्यः पालि[लयि]
तव्यश्च । यश्चाज्ञानतिमि५५८ रपटलावृतमतिराच्छिद्या [दाx] च्छिद्यमानञ्चानुमोद [ दे ] ते [ ते ] स पञ्चभि
महापातकैरुपपातकैश्च युक्तस्या५९ दित्युक्तं चै । भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्ष [र्ष ] सहस्राणि स्वर्गे
तिष्ठति भूमिदः । आच्छेत्ता ६० चानुमन्ता च तान्येव नरके वसेत् ॥ विन्याटवीष्वतीयासुशुष्ककोटरवासिनः
कृष्णाहया हि जायन्ते 1 मनिरामयो-id 40 .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org