________________
૧૧૮
રાણકપુરની પંચતીથી
जसमादेसुत सा । नाथाकेन श्रीमुनिसुव्रतबिंब कारापितं । प्रतिष्टितं च । भट्टारक श्रोविजय[प्रभ?] सूरिभिः ।
[२९] संवत् १७६५ वर्षे वैशाखसुदी २ दिने ऊकेशज्ञातीवोहराकागगोत्रे साह ठाकुरसीपुत्रलालाकेन सुवर्णमयकलशकारापितं श्रीआदिनाथजी सत्तरभेदपूजासहितेन संप्रति तपामाणिक्यविजे शिष्यजितविजय शिष्यकुशलविजयउपदेशात् शुभं भवतु ॥
નાડોલ નગરના શિલાલેખ
[३०] संवत् १२१५ ॥ वैशाख शुदि १० भौमे वीसाडास्थाने श्रीमहावीरचे त्ये समुदायसहितैः देवणागनागडजोगडसुतैः देम्हाजधरण जसचंद्र जसदेव जसधवल जसपालैः श्रीनेमिनाथबिंबं कारितं ॥ बृहद्गच्छीय श्रीमद्देवसूरिशिष्येण पं० पद्मचंद्रगणिना प्रतिष्ठितं ।
[३१] संवत् १२१५ वैशाख शुदि १० भौमे वीसाडास्थाने श्रीमहावीरचैत्ये समुदायसहितैः देवणाग नागड जोगडसुतैः देम्हाजधरण जसचंद्र
૨૯. શ્રી આદિનાથ ભગવાનના મંદિરના રંગમંડપમાં સિતાં ડાબા હાથ તરફને લેખ.
૩૦. શ્રીપદ્મપ્રભુના મંદિરના ગૂઢમંડપમાં રહેલી શ્રી નેમિનાથ ભગવાનની પ્રતિમા ઉપર લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org