________________
साधून् सुश्राद्धसंयुक्तान्, वस्त्रान्ननमनादिभिः ।
प्रत्यहं पूजयत्येष, अर्हद्भक्तिभरान्वित: ॥५९८ ।। रथस्थदेवतागारे, जिनपूजामहोत्सवैः।
चतुर्विधेन सङ्घन, सहित: शान्तमानसः ||५९९ ।। स्थाने स्थाने सृजन् स्नात्रध्वजारोपादिकान् महान्।
धर्मबाधाकरान्मार्गे, निजशक्त्या निवारयन् ॥६०० ।। पाक्षिकादीनि पर्वाणि, धर्मकार्यैर्विशेषतः।
सत्यापयन् सामायिकपौषधैर्जिनपूजनैः ।।६०१॥ सीदन्तं श्रावकं लोकं, ज्ञात्वा ग्रामपुरादिषु ।
अर्हद्धर्मे स्थिरीकुर्वन्, प्रच्छन्नं धनदानतः ।।६०२ ।। पालयन्नतिथीनां च, संविभागं स्वशक्तितः ।
पाययन् सलिलं वस्त्रपूतमेव पशूनपि ।।६०३ ।। षड्भि: कुलकम् । यात्रिकैरपि नो कार्य, वकथाकलहादिकम्।
अदत्तं नैव च ग्राह्यं, घासशाकफलादिकम् ।।६०४ ।। अनिर्वाहेऽपि नो कार्य, कूटमानतुलादिकम्।
परकीयो लोष्टिकोऽपि, क्रयादौ नैव लुप्यते।।६०५।। अन्यदा विहितं पापं, यात्रायां प्रविलीयते।
यात्रायां तु कृतं पापं वज्रलेपो भवेद् ध्रुवम्।।६०६ ।। वित्तं न्यायार्जितं चैव, तीर्थयात्राविधायिभिः ।
सद्वीजमिव सत्क्षेत्रे, धर्मे योज्यं फलार्थिभिः ।।६०७ ।। अनेन विधिना यात्रा, निर्मायं निर्मिता सती।
घोरं पापं तिरस्कृत्य, मुक्तिं दत्ते भवान्तरे ॥६०८।। यत:-अत्रास्ति स्वस्तिपात्रं क्षितितलतिलको रम्यताजन्मभूमिर्देश:
रिनारः अंथोनी गोमा
ec
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org