________________
एवमङ्गीकृते राज्ञा, तदेन्द्रोऽथ सुरैः समम्। ___ विधिनार्हन्तमानर्च, सद्यस्ककुसुमादिभिः ।।५५४ ।। शेषमाल्यं ततो जैनं, विविधैर्द्रव्यसञ्चयैः ।
वृद्ध्यादाय सुरस्वामी, स्वकण्ठे कृतवान् कृती।।५५५।। युग्मम् ।। दुग्धोदधौ ततो गत्वा, सम्पूर्य कलशान् जलैः ।
देवकोटीयुतो याने, निविष्टः प्रवरोत्सवैः ।।५५६ ।। अभ्येत्य तीर्थे तीर्थेशपादावस्नापयन्मुदा।
दानं ददत्सुपात्रेभ्यो, दिवस्पति: प्रमोदतः।।५५७ ।। युग्मम् ।। ख्यातस्तत्प्रभृति क्षोण्यां, सोऽयमिन्द्रोत्सवो महान्।
यथा महान्तो वर्तन्ते, तथानुकुरुते जनः ।।५५८ ।। इन्द्रोत्सवं गिरावत्र, ये सृजन्ति महर्द्धिकाः ।
इन्द्रा इन्द्रसमा वा स्युस्ते जना: पुण्यशालिनः ।।५५९ ।। ददौ तीर्थस्य पूजायै, सुराष्ट्रां भरताधिपः ।
तदादि देवदेशोऽयं, विश्रुत: क्षितिमण्डले ॥५६०॥ प्राग् द्वात्रिंशत्सहस्रान् भरतनरपतिधर्मवीराग्रयायी,
ग्रामान् श्रीसङ्घमुङ्खयैः क्षितिपतितिलकै: कोटिश: सेव्यमानः । यात्रां कुर्वन् त्रिजगदधिपतेर्नाभिराजाङ्गजस्य,
प्रादात्पूजानिमित्तं विमलगिरिपते: स्फीतभक्त्या विवेकी ।।५६१।। गिरिं प्रदक्षिणीकुर्वन्, पुण्डरीकं नरेश्वरः ।
पदे पदे नमस्कारं, विदघे विधिना सुधीः ।।५६२ ।। अत्रान्तरे नरेन्द्राय, सुरेन्द्रो धर्मवासनः । ___उवाच चरितानन्दं, नन्दनाय जिनेशितुः ।।५६३ ।। शत्रुञ्जयगिरेव, श्रृङ्गां गङ्गाम्बुनिर्मलम्।
ગિરનાર ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org