________________
yu
॥ अथ वस्त्राभरणपूजा ॥ ॥ श्लोकः ॥ शक्रो यथा जिनपतेः सुरशैलचूलासिंहासनोपरि मितस्नपनाऽवसने ॥ दध्यक्षतैः कुसुमचंदनगंधधूपैः, कृत्वार्चनं तु विदधाति सुवस्त्रपूजां ॥१॥ तद्वत् श्रावकवर्ग एष विधिनालंकारवस्त्रादिकां, पूजां तीर्थकृतां करोति सततं श क्त्या तिजक्त्यादृतः ॥ नीरागस्य निरंजनस्य विजिताराते त्रिलोकीपतेः, स्वस्यान्यस्य जनस्य निर्वृतिकृते केशयाकांक्षया ॥ २ ॥ एम कही
Jain Educationa InternatiBeasonal and Private Usevenly.jainelibrary.org