________________
૨૮૬ णोभंगे भवइ, से एवमायाणह ? णियंठा ! एवमायाणियव्वं ॥
એ પ્રમાણે શ્રાવક ત્રસ જીવન મારવાનું પચ્ચકખાણ કર્યું, પણ સ્થાવરનું પચ્ચકખાણ ન લીધું, હવે ત્રસમાંથી થાવર થતાં તેને હણતાં વ્રત ભંગ થાય નહિ, હવે પર્યાય બદલેલાનું બીજું દષ્ટાંન્ત પ્રત્યાખ્યાન આપનાર આશ્રયી બતાવે છે,
भगवं च णं उदाहु नियंठा खलु पुछियव्वा, आउसंतो नियंठा! इहखलु गाहावईवा गाहावइपुत्तोवा तहप्पगारेहि कुलेहिं आगम्मधम्मं सवणवत्तियं उवसंकमज्जा ? हंता उपसंकमज्जा, तेसिं च णं तहप्पगाराणं धम्म आइक्खिव्वे ? हंता आइक्वियव्वे, किं ते तहप्पगारं धम्मं सोच्चा णिसम्म एवं वएज्जा इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाज्यं सल्लकत्तणं सिद्धिमग्गं निज्जाणमग्गं निब्याणमग्गं अवितहमसंदिदं सव्वदुक्खप्पहीणमग्गं, एत्यं ठिया तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामोत्ति पाणाणं भूयाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ? हंता वएज्जा किंते तहप्पगारा कप्पंति पवावित्तए ? इंता कप्पंति, किंते तहप्पगारा कप्पति मुंडावित्तए ? हंता कप्पति, किं ते तहप्पगारा
अ
MARA.
..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org