________________
ખંભાતનો પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ.
૧૯૯
શ્રી સ્તંભન પાર્શ્વનાથ જિનાલયની એક ભીંત ઉપર આ લેખ છે. ____ओं अहं । संक्त १३६६ वर्षे प्रतापाक्रांतभूतल श्रीअलावदीनसुरत्राणप्रतिशरीरश्रीअलपखानविजयराज्ये श्रीस्तम्भतीर्थे श्रीसुधर्मास्वामिसंताननभोनभोमणिमुविहितचूडामणिपभुश्रीजिनेश्वरमूरिपट्टालंकारप्रभुश्रीजिनप्रबोधमूरिशिष्यचूडामणियुगप्रधानप्रभुश्रीजिनचन्द्रमूरिसुगुरूपदेशेन उकेशवंशीय साह जिनदेव साहसदेवकुलमण्डनस्य श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्यकारितश्रीसम्मेतशिखरपासादस्य साहकेसवस्य पुत्ररत्नेन श्रीस्तम्भतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारिनानाविधमार्गेण लोकदारिद्यमुद्रापहारिगुणरत्नाकरस्य गुरुगुरुतरपुरप्रवेशकमहोत्सवेन संपादितश्रीशजयोजयंतमहातीर्थयात्रासमुपार्जितपुण्यपाग्भारेण श्रीपत्तनसंस्थापितकोद्दडिकालंकारश्रीशान्तिनाथविधिचैत्यालयश्रीश्रावकपोषधशालाकारापणोपचितपसमरयशसंभारेण भ्रातृ साहराजुदेव साहबोलिय साहजेहड साहलगपति साहगुणधरपुत्ररत्नं साहजयसिंह साहजगधर साहलषण साहरत्नसिंहप्रमुखपरिवारसारेण श्रीजिनशासनप्रभावकेण सकलसार्मिवत्सलेन साह जेसलमुश्रावकेण कोद्दडिकास्थापनपूर्व श्रीश्रावकपोषधशालासहितः सकलविधिलक्ष्मीविलासालयः श्रीअजितस्वामिदेवविधिचैत्यालगः कारित. आचन्द्रार्कयावन्नन्दतात् ॥ शुभमस्तु । श्रीभूयात् श्रमणसंघस्य । श्रीः ।
ચિંતામણિ પાશ્વનાથના મંદિરમાં શિલાલેખ.
(२मा मनाला लातु छ) (१) .... ....तो जातं विघ्नविध्वंसदैवतं ॥१॥ शठदलक .... मठेन ग्रावसंङ्घातमुक्तं प्रशमकुलिशवहनेः (२) .... .... .... .... .... .... ....
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org