________________
-
-
-
૪૫o
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ संतई १८ऽणाईआ, आज्जसिआये । ठिई पहुच्च साईआ, मपज्जवसिआवि अ॥२१६॥ साहियं सामर इक, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ ।२१७॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥२१८॥ पलिओवमं तु पगं, बासलक्खेण साहि । पलिओवमट्ठभागो, जोईसेसु जहन्निा ॥१९॥
॥ त्रयोदशभिः कुलकम् ।। वैमानिकाः तु ये देवाः, द्विविधास्ते व्याख्याताः । कल्पोपगाश्च बोद्धव्या, कल्पातीतास्तथैव च २०७॥ कल्पोपगाः द्वादशधा, सौधर्मेशानगास्तथा सनंतकुमाराः माहेन्द्राः, ब्रह्मलोकाश्च लान्तकाः ॥२०८॥ महाशुक्राः सहस्त्राराः, आनताः प्राणतास्तथा आरणा अच्युताश्चैवेति, कल्पोपगाः सुराः ॥२०९॥ कल्पातीताश्च देवाः, द्विविधास्ते व्याख्याताः प्रेवेयका अनुत्तराश्चैव, अवेयका नवनिधास्तत्र ॥२१०॥ अधस्तलाधस्तनाभवाऽधस्तनमध्यमास्तथा अधस्तनोपरितनाचैत्र, मध्यमाधस्तनास्तथा ॥२१॥ मध्यामामध्यमाश्चैव, मध्यमोपरितनास्तथा उपरिमाधस्तनाः चैवोपरिसमध्यमास्तथा ॥२१२॥ उपरिमोपरिमाश्चैवेति अवेयकाः सुराः विजयावैजयन्ताश्च, जयन्तापराजिताः
॥॥२१३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org