________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ पलिओवमाई तिन्नि उ, उक्कोसेण विभाहिआ। आउठिई मणुयाणं, अंतोमुहुत्तं जहण्णिा ॥१९८॥ पलिओवमाइ तिणि उ, उक्कोसेण विआहिआ। पुषकोडीपुहुत्तेणं अंतोमुहुत्तं जहण्णगा ॥१९९।। कायठिई मणुाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥२०॥ एएसिं वण्णओ चेव, गंधओ रसफासओ संठाणादेसओ वावि, विहाणाईसहस्ससो ॥२०॥
॥ नवभिःकुलकम् ॥ मनुजा द्विविधभेदास्तु, तान्मे कीर्तयतः श्रृणु । संमूछिमाश्च मनुजा, गर्भव्युत्क्रान्तिकास्तथा ॥१९३॥ गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः । अकर्मकार्मभूमाश्चान्तरद्वीपजास्तथा
॥१९४॥ पञ्चदशत्रिंशद्विधा, भेदाश्चाष्टाविंशतिः सङ्ख्यास्तु क्रमशस्तेषामित्येषा व्याख्याताः ॥१९५॥ संमूर्च्छिमानामेषेव, भेदो भवत्याख्यातः लोकस्यकदेशे ते, सर्वेऽपि व्याख्याताः ॥१९६॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९७॥ 'पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः .. आयुस्थितिमनुजानामन्तर्मुहूत्त जघन्यका ॥१९८॥ पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः पूर्वकोटीपृथक्त्वेनान्तमुहूर्त जघन्यका ॥१९९॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org