SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ पलिओवमाई तिन्नि उ, उक्कोसेण विभाहिआ। आउठिई मणुयाणं, अंतोमुहुत्तं जहण्णिा ॥१९८॥ पलिओवमाइ तिणि उ, उक्कोसेण विआहिआ। पुषकोडीपुहुत्तेणं अंतोमुहुत्तं जहण्णगा ॥१९९।। कायठिई मणुाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥२०॥ एएसिं वण्णओ चेव, गंधओ रसफासओ संठाणादेसओ वावि, विहाणाईसहस्ससो ॥२०॥ ॥ नवभिःकुलकम् ॥ मनुजा द्विविधभेदास्तु, तान्मे कीर्तयतः श्रृणु । संमूछिमाश्च मनुजा, गर्भव्युत्क्रान्तिकास्तथा ॥१९३॥ गर्भव्युत्क्रान्तिका ये तु, त्रिविधास्ते व्याख्याताः । अकर्मकार्मभूमाश्चान्तरद्वीपजास्तथा ॥१९४॥ पञ्चदशत्रिंशद्विधा, भेदाश्चाष्टाविंशतिः सङ्ख्यास्तु क्रमशस्तेषामित्येषा व्याख्याताः ॥१९५॥ संमूर्च्छिमानामेषेव, भेदो भवत्याख्यातः लोकस्यकदेशे ते, सर्वेऽपि व्याख्याताः ॥१९६॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१९७॥ 'पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः .. आयुस्थितिमनुजानामन्तर्मुहूत्त जघन्यका ॥१९८॥ पल्योपमानि त्रीणि तूत्कृष्टेन व्याख्याताः पूर्वकोटीपृथक्त्वेनान्तमुहूर्त जघन्यका ॥१९९॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy