SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२० શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ कुर्कुटः शूगरीटी च, नन्दावर्त्तश्च वृश्चिकः डोलश्च भृगरीटी च, विरिली अक्षिवेधकः ॥१४॥ अक्षिलो मागधोऽक्षिरोदकः, विचित्रश्चित्रपत्रकः । ओघजलिका जलकारी तु, नीचकस्ताम्रकादिकाः ॥१४८|| इति चक्षुरिन्द्रिया एते, अनेकधा एक्म दयः लोकस्यैकदेशे, ते सर्व प्रकीर्तिताः ॥१४९॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१५॥ षडेव च मासानायुरुत्कृष्टेन व्याख्याताः चतुरिन्द्रियायुरिस्थतिरन्तर्मुहूर्त जघन्यका ॥१५॥ संख्येयकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् चतुरिन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः ॥१५२॥ अनन्तकालमुस्कृष्टमन्तर्मुहूत्त जघन्यकम् चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥१५३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१५४॥ ॥ दशभिर्कुलकम् ।। અર્થ–ચઉરિન્દ્રિય છે પર્યાપ્ત અને અપર્યાપ્ત ભેદથી બે પ્રકારના છે. તેના ભેદને કહેનાર મારી પાસેથી તમે સાંભળો! पि, पौत्ति-भक्षि (भाभी), अभ२ (म मरे।), श्रीपत (2ीय, दिमु (AIS),, ४५४८, गरीटीनापत्त, वृश्चित (471, 11 (134155), रोटी, थिReी, मक्षिवेध, मक्षिा , भाग, अक्ष, २।७३, वियित्र, मित्र , ઉપાધિજલક, જલકારી, નીચક અને તામ્રક વગેરે. આ પ્રમાણે ચઉરિન્દ્રિય જીવે કહેલા છે, જે સર્વે લેકના એક ભાગમાં Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy