________________
४२०
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ कुर्कुटः शूगरीटी च, नन्दावर्त्तश्च वृश्चिकः डोलश्च भृगरीटी च, विरिली अक्षिवेधकः ॥१४॥ अक्षिलो मागधोऽक्षिरोदकः, विचित्रश्चित्रपत्रकः । ओघजलिका जलकारी तु, नीचकस्ताम्रकादिकाः ॥१४८|| इति चक्षुरिन्द्रिया एते, अनेकधा एक्म दयः लोकस्यैकदेशे, ते सर्व प्रकीर्तिताः
॥१४९॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१५॥ षडेव च मासानायुरुत्कृष्टेन व्याख्याताः चतुरिन्द्रियायुरिस्थतिरन्तर्मुहूर्त जघन्यका ॥१५॥ संख्येयकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् चतुरिन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः ॥१५२॥ अनन्तकालमुस्कृष्टमन्तर्मुहूत्त जघन्यकम् चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् ॥१५३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१५४॥
॥ दशभिर्कुलकम् ।। અર્થ–ચઉરિન્દ્રિય છે પર્યાપ્ત અને અપર્યાપ્ત ભેદથી બે પ્રકારના છે. તેના ભેદને કહેનાર મારી પાસેથી તમે સાંભળો!
पि, पौत्ति-भक्षि (भाभी), अभ२ (म मरे।), श्रीपत (2ीय, दिमु (AIS),, ४५४८, गरीटीनापत्त, वृश्चित (471, 11 (134155), रोटी, थिReी, मक्षिवेध, मक्षिा , भाग, अक्ष, २।७३, वियित्र, मित्र , ઉપાધિજલક, જલકારી, નીચક અને તામ્રક વગેરે. આ પ્રમાણે ચઉરિન્દ્રિય જીવે કહેલા છે, જે સર્વે લેકના એક ભાગમાં
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org