________________
૪૧૮
શ્રી ઉત્તરાધ્યયન સૂત્ર સા-બીજો ભાગ
संत' पप्पऽणाईआ, अपज्जवसिआवि अ ठिs पडुच्च साईआ, सपज्जवसिआवि अ तिण्णेव अहोरत्ता, उक्कोसेण विआहिआ आउठिई तेऊणं अंतोमुहुत्तं जहन्निआ असंखकाळमुक्कोसा, अंतोमुहुतं जहन्नगा कायठिई तेऊणं, तं कार्यं तु अमुंचओ अतकालमुक्कसं, अंतोमुहूतं जहन्नगं विजमि सए काए, तेऊजीवाए अंतर एएसिं वण्णओ चेव, गंधओ रसफासओ संठाणादेओ वावि, विहाणाई सहस्ससो
Jain Educationa International
तेजसि वायवश्च बोद्धव्याः, उदाराश्व त्रसास्तथा इत्येते सास्त्रिविधास्तेषां भेदान् शृणुत मे द्विविधास्तेजसो जीवास्तु, सूक्ष्मा बादरास्तथा पर्याप्तमपर्याप्ता, एवमेते द्विधाः पुनः बादरा ये तु पर्याप्ता, अनेकधा स्ते व्याख्याताः अगा मुर्मुरोऽग्निरर्चिज्वलास्तथैव च उल्का विद्युच्च बोद्धव्याः, अनेकधा एवमादयः एकविधाः अनानात्वात्, सूक्ष्मास्ते व्याख्याताः सूक्ष्माः सर्वलोके, लोकदेशे च बादरा इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च
|| दशभिः कुलकम् ॥
1
॥११२॥
1
॥११३॥
1
॥ ११४॥
1
॥ ११५ ॥
1
॥ ११६ ॥
For Personal and Private Use Only
1
॥१०७॥
॥१०८॥
I
॥१०९ ॥
1
॥११०॥
1
॥ १११ ॥
।
॥ ११२ ॥
www.jainelibrary.org