________________
શ્રી યજ્ઞીયાધ્યયન-૨૫
माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजन्नंमि, जयघोसेत्ति नामओ ॥१॥ इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीअंतो, पत्तो वाणारसीं पुरि ॥२॥ वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥३॥
॥त्रिभिर्विशेषकम् ॥ ब्राह्मणकुलसम्भूतः, आसीत् विप्रः महायशाः । यायाजी यमयज्ञ, जयघोषः इति नाम्ना ॥१॥ इन्द्रियप्रामनिग्राही, मार्गगामी महामुनिः । प्रामानुप्रामं रीयमाणः, प्राप्तो वाणारसी पुरीम् ॥२॥ वाणारस्या बहिः, उद्याने मनोरमे । प्रासुकशय्यासंस्तारे, तत्र वासमुपागतः ॥३॥
॥त्रिभिर्विशेषकम् ।। અર્થ-જે બ્રાહ્મણકુલમાં જન્મેલા મહાયશ બ્રાહ્મણ હતા, તે જયઘોષ નામના મહામુનિ પંચમહાવ્રત રૂપી યજ્ઞ કરનારા, ઈન્દ્રિયસમુદાયને નિગ્રહ કરનારા અને મુક્તિમાર્ગગામી એક ગામથી બીજા ગામે વિહાર કરતાં વાણારસી
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org