________________
श्री प्रवयन - भातृ अध्ययन-२४
अठप्पवयणमायाओ, समिई गुत्ती तìव य । पंचैव य समीइओ तओ गुत्तीउ आहि ॥ १ ॥ ईरिआभासेसणा दाणे, उच्चारे समिई इय | मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अट्ठ समिईओ समासेण विआहिआ । दुबाळसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥ ३ ॥ ॥ ॥ त्रिभिर्विशेषकम् ॥
अष्ट प्रवचनमातरः, समितयः गुप्तयः तथैव च । पञ्चैव च समितयः, तिस्रः गुप्तयः, आख्याताः ॥ १ ॥ ईर्या भाषणादाने, उच्चारे समितिः इति । मन गुप्तिर्वचनगुप्तिः,
काय गुप्तिस्त्वष्टा ॥२॥
एता अष्ट समितयः, समासेन व्याख्याताः । द्वादशाङ्गं जिनख्यातं मातं यत्र तु प्रवचनम् ॥३॥ ॥ त्रिभिर्विशेषकम् ॥ અથ-પાંચ સમિતિએ અને ત્રણ ગુપ્તિએ અન્નપ્રવચનમાતા કહેવાય છે. હવે તે નામપૂર્વક જણાવે છે - १ - र्यासमिति, २- भाषासमिति, उ- शेषासमिति, ४આદાનનિક્ષેપ સમિતિ, પ-ઉચ્ચારાદિ પારિષ્ઠપનિકાસમિતિ, १- मनगुप्ति, ७-वयनगुप्ति भने ८-अयमुक्ति (सभू-सारी
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org