SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४3 33१ सक्षम स ५२शय भावमा तत। (२७सा) સૂક્ષ્મ સાં પરાયિક ભગવાનને સત્તર પ્રકારની કર્મપ્રકૃતિઓને બંધ હોય છેઅભિનિધિક જ્ઞાનાવરણ, શ્રુતજ્ઞાનાવરણ, અવધિ જ્ઞાનાવરણ, મન:પર્યવ જ્ઞાનાવરણ, કેવલ જ્ઞાનાવરણ, ચક્ષુ દર્શનાવરણ, અચक्षु दर्शनावरण, अवधि र्शनाव२४, કેવલ દર્શનાવરણ, સાતવેદનીય, યશકીર્તિ નામ, ઉચ્ચ ગેત્ર, દાનાંતરાય, લાભાંતરાય, ભેગાંતરાય, ઉપભેગાંતરાય, વીયતરાય. 33२ मा रत्नमा पृथ्वीना टा नै२यिनी स्थिति सत्तर पक्ष्या५मनी छे. સમવાયાંગ સૂત્ર ३३१ सुहुमसंपराए णं भगवं सुहुमसंपराय- भावे वट्टमाणे सत्तरस कम्यपगडीओ णिबंधति तंजहाआभिणिबोहियणाणावरणे सुयणाणावरणे ओहिणाणावरणे मणपज्जवणाणावरणे केवलणाणावरणे। चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहीदंसणावरणे केवलदंसगावरणे। सायावेयणिज्जं जसोकित्तिनाम उच्चागोयं दाणंतरायं लाभतरायं भोगतरायं उवभोगंतरायं वीरिअंतरायं । ३३२ इमीसे णं रयणप्पहाए पुढवीए अत्थेग- इआणं नेरइआणं सत्तरस पलिओवमाइं। ठिई पणत्ता। ३३३ पंचमीए पुढवीए नेरइयाणं उक्कोसेणं सत्तास सागरोवमा टिर्ड पत्ता। ३३४ छवीए पुढवाए नेरइयाणं जहण्णणं सत्तरस सागरोवमाई ठिई पण्णत्ता। ३३५ असरकुमाराणं देवाणं अत्थेगइआणं सत्तरस पलिओवमाइं ठिई पण्णत्ता। ३३६ सोहम्मीसाणेमु कण्पेसु अत्थेगइयाणं देवाणं सत्तरस पलिओवमाई ठिई पण्णत्ता। ३३७ महामुक्के कण्पे देवाणं उकासेणं सत्तरस सागरोवमाइं ठिई पण्णत्ता । ३३८ सहस्सारे कप्पे देवाणं जहण्णणं सत्तरस सागरोवमाई ठिई पण्णत्ता। 333 धूम्रपमा पृथ्वीना टा नैयिनी उत्कृष्ट स्थात सत्तर सागरापमना छ' 33४ तभ:प्रमा पृथ्वीना नै यिनी धन्य સ્થિતિ સત્તર સાગરોપમની છે. 33५ ४८13 मसु२ भा२ हेयोनी स्थिति सत्त२ પોપમની છે. ૩૩૬ સૌધર્મ ઈશાન કલ્પના કેટલાક દેવની स्थिति सत्त२ ५क्ष्योपभाना छे. स्थिति 33७ माशु ४६५ना योनी સત્તર સાગરોપમની છે. 33८ सहस्त्रा२ ४६५॥ देवानी धन्य स्थिति સત્તર સાગરોપમની છે. Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.005308
Book TitleAgam 04 Ang 04 Samvayang Sutra
Original Sutra AuthorN/A
AuthorSumanbai Mahasati, Shobhachad Bharilla
PublisherJinagam Prakashan Samiti
Publication Year1980
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy