SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ સમવાય-૧૨ 30 २४५ ई सिपब्भाराए णं पुढवाए दुवालस २४५ ४षतामा पृथ्वीना ॥२ नाम छनामधेज्जा पण्णत्ता, तंजहा-ईसित्ति वा, षत्, षत्प्रागला२, नु, तनुत२२, सिद्धि, सिद्धासय, भूति, मुस्तालय, ईसिपब्भाराति वा, तणइ वा, तणुयरत्ति ब्रह्म, ब्रह्मावत स४, सोप्रति ५२५४, वा,सिद्धिति वा, सिद्धालएत्ति वा, मुत्तिति લોકાગ્રચૂિલિકા. वा, मुत्तालएत्ति वा, बंभेत्ति वा, बंभवडिसएत्ति वा, लोकपरिपूरणे त्ति वा, लोगग्गचूलियाइ वा। २४६ इससे णं रयणप्पहाए पुढवीए अत्थेग- २४६ मा २त्नप्रभा पृथ्वीना ट। नैयिहानी इआणं नेरइयाणं बारस पलिओवमाइं स्थिति या पक्ष्योपभनी छे. ठिई पण्णत्ता। २४७ पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं २४७ धूमप्रमा पृथ्वीना टस नैयिहानी बारस सागरोवमाइं ठिई पण्णत्ता। स्थिति मा२ सागरेश५मनी छ. .. २४८ असुरकुमाराणं देवाणं अत्थेगइयाणं २४८ ४८सा मसु२४मा२ हेवोनी स्थिति पार बारस पलिओवमाई ठिई पण्णत्ता। पल्या५मनी छे. ४९ मोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं २४ सौधर्मशान ४८५न सा हेयोनी देवाणं बारस पलिओवमाई ठिई पण्णत्ता। स्थिति मा२ पक्ष्योपभनी छे. २५० लंतए कप्पे अत्थेगइयाणं देवाणं बारस २५० सids ४६५न सा हेवानी स्थिति सागरोवमाइं ठिई पण्णत्ता। બાર સાગરેપની છે. २५१ जे. देवा माहिंदं महिंदज्झयं कंबुं २५१ भाडेन्द्र, माउन्द्रध्वन, ४४, ४सुश्रीव, कंबुग्गीवं पुखं सुपुखं महापुंखं पुंडं ५५, सुप, महाप, पु, सुप, મહાપંડ, નરેનદ્ર, નરેન્દ્રકાન્ત, सुपुंडं महापुंडं नरिंदं नरिंदकंतं नरिंदु નરેન્દ્રાવતંસક, આ તેર વિમાનમાં જે દેવે त्तरवांडसगं विमाणं देवत्ताए उववण्णा- ઉત્પન્ન થાય છે તેઓની ઉત્કૃષ્ટ સ્થિતિ तेसि णं देवाणं उक्कोसेणं बारस બાર સાગરોપમની છે. सागरोवमाई ठिई पण्णत्ता। .. २५२ ते ण देवा बारसण्हं अद्धमासाणं आण- २५२ भाईन्द्र-यावत-नरेन्द्रावतस विमानामा मंति वा, पाणमति वा, उस्ससंति वा, જે દેવ ઉત્પન્ન થાય છે તેઓ બાર પખવા ડિએ શ્વાસેચ્છવાસ લે છે. नीससंति वा । ૨૫૩ માહેન્દ્ર યાવતુ-નરેદ્રાવતંસક વિમાનમાં २५३ तेसि णं देवाणं बारसहिं वाससहस्सोहैं . જે દેવ ઉત્પન્ન થાય છે. તેઓને બાર હજાર आहारट्टे समुप्पज्जइ। વર્ષે આહારની ઈચ્છા થાય છે. Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.005308
Book TitleAgam 04 Ang 04 Samvayang Sutra
Original Sutra AuthorN/A
AuthorSumanbai Mahasati, Shobhachad Bharilla
PublisherJinagam Prakashan Samiti
Publication Year1980
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy