________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
वास्तव्य श्रीमालीज्ञा (2)तीय लघुशाषीय सेष्ट(श्रेष्ठि) मेघ भार्या बाई नारिंगदे पुत्र सेष्ट (श्रेष्ठि ?) (3) साहबजी भार्या बाई वईजलदे देवकुलिका कारापिता (4) तपागछे(च्छे?) भ० श्री ६ विजयदेवसूरी(रि !) राज्ये
ले० ५०३, न० ३ । पीठे पत्थरोत्कीर्णाः त्रयः पंक्त्यः । (1) संवत १७२८ वर(2) पोष सुद १३ दने (3) सुरतवात(स्त ?)व्य श्रीम(मा ?) (4) लगना(ज्ञा ?)ती(य) वरध(वृद्ध ?)स(शा ?) (5) षीय सा० नोधा पद(6)मसी--
--------(2) ले० ५०४, न० ४ ॥ (1) संवत १६८६ बर्षे चैत्र शुदि १५ गुरउ(रौ !) पुरबंदिरवास्तव श्रीमाली(2)ज्ञातीय लघुशाषीय महं सुढल भार्या बाई सोभागदे सुत महं (3) इंद्रजी भार्या अमरादे लघुबंधव तं० कलाणजी मं० रुषभदा(4)स भा० बा० सजाणदेव्या० हर्षमदे सू (सु ?)त मं० जेठा मं० रूपाप्रमुख (5) युतेन देवकुलिका कारापिता तपा० भ० श्री ६ विजयदेवसू रिराज्ये ॥
ले० ५०५, न० ५ । सहकेणपाश्वनाथतलगतः षट्पंक्तिमान् खंडलेखः । (1) संवत १-७० वर्षे–(2)---दने राजनगरवा(3)स्तव्य----
ले० ५०६, न० ६ । (1) संवत १६८५ वर्षे पोस(१)मासे पाट(2)णवास्तव्य सा० वीरजी भा० बा० (3) राजलदे पुत्री बा० देवकीनी देहरी ।
ले० ५०७, न० ७ ॥ (1) संवत १६८५ वर्षे पोष सुदि १५ दि(2)ने पाटण वास्तव्य पोरवाडज्ञातीय (3) सा० वधु भार्या बा० सीरीआदे सुत--(4)-भा० बा० जीवा पुत्री बा० फुला--(5) श्रीशेजृजजोपरि देवकुलिका कारिता तपा (6) गच्छे भ० धिजयदेवमूरिराज्ये ।
ले० ५०८, न० ८ ॥ (1) संवत १६८८ वर्षे षोषमासे पाटण(2)वास्तव्य पोरवाडज्ञातीय प्रभवा (३) भा० बा० मंगाई पुत्री बा०--(4)----
ले० ५०९, न० ९ ॥ (1) संवत १६८३ वर्षे चैत्र सुदि १५ दिने सूरति वा (2)--ओसवालज्ञातीय वृद्धशाखीय सा०----(3)------रतबाई सु० सा० सवजी
(१००)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org