________________
श्रीशत्रुंजय गिरिवरगता लेखाः
तत्पुत्र सौभाग्यचंद त हरखचंद त० पितामह त० विरचंद गनाति विशापोवाल गच्छे विजयआणंदसूरि ॥ संवत १८६१ना फागुण वद ५ वार बुधे संपुर्ण । सा० गलचंद हीराचंद लिखितं प० लालविजयगणि । सलाट सोमपुरा गजधर नथु गणेशः ॥ तः ॥ सलाट चुश्योडा शांमजि गौराः । तः ॥ सलाड खाणीआ भुला मुलचंदः । तः ॥ सलाट आ रामजि लाधाः ॥ तः ।। सलाट्ट चोट किआ खीमजी जेठाजीः ॥ श्रीः ।। अणि रीते काम शमपुरण करु छे ते जाणजोः ॥ श्रीः ||
ले० १३७ विमलवसही, देरीन० ५५६ / ३ श्रावकश्राविके ॥ प० ॥ संवत् १३७१ वर्षे उपकेशज्ञातीय संगेना वेन भा० गुणमन तत्कुक्षीसभ्भवेन संघपति शा ० आसाधरानुज शा ० लुणसिंहाग्रज संघपतिसाधुश्री देसलेन पुत्र शा० सहजपाल शा ० साहणपाल सा० सामंत सा० समरसिंह शा सागण प्रभृति कुटुंब युतेन भातृ लुणसिंह मूर्ति भार्या लाखी सहिता कारिता ॥ चिरं नंदतु ॥
ले० १३८ वि. व. देरीनं. ५५३ लेख: ॥ संवत १४७१ ना वैशाख सुदनी ५ दिने वार चंदे राजनगरे श्रीमालीज्ञातीय शाह श्री ५ माणेकचंद पानाचंद तस्य भार्या ईन्द्रबाइ श्रीसिद्धगिरि - जिनप्रासाद - कारापितं सागरगच्छे भट्टा० श्रीशांतिसागरसूरि राज्ये ॥
ले० १३९ वि. व. देरीनं. ५७९ लेखः || || ॐ नमः श्रीसर्वविदे ॥ स्वस्तिश्रियं भक्तजनां य दद्यादद्यापि यद्भक्तिरत्नतः सुधांशुः । लोके तमस्तापचयं क्षिणोति चंद्रप्रभो अहेष जिनेंद्रचंद्रः ||१|| स्वस्ति श्रीविक्रमार्कसमयात्संवत् १७८८ वर्षे शाके १६५३ प्रवर्तमाने माघसुदि ६ शुक्रे सुमुहुर्ते श्रीमत्तपागणधीश - भट्टारक - श्री ५ विजयदयालुरि-साम्राज्ये । तदुपदेशप्रवृद्ध - श्रद्धाभरेण तत् श्रावकेन । श्रीसू रितिबंदरनिवासिना । श्रीश्रीमालीज्ञातीय वृद्धशाखीय । शाह श्रीमानजी भार्यादीवाली तत् पुत्र । सा । श्रीवर्धमान भार्या रत्नवाई ॥ तत्पुत्रेण ॥ सा ॥ - श्रीप्रेमजीकेन ॥ पूर्पं च उलनगरे निवासात् चेकजीतिख्यातेन ॥ धर्मपत्नी रुपकुंवरि प्रभूति सपरिकरेण । स्वस्य स्ववंशस्य च । श्रेयोवृध्यथ ॥ श्रीशत्रुंजय महातीर्थशिखरे न्यायोजितस्ववित्तव्ययेन । प्रोतुंग श्रृंगप्रासादे श्रीचंद्रप्रभस्वामि स्थापीता ॥ पतिष्ठिताश्चावसरायातैः । श्रीतपापक्षीयभट्टारकश्रीसुमतिसागरसूरिभिः । स च चिरस्थायी भवतात् । तथादि - यावन्नक्षत्रमालविचरति गगने पुष्पदंतौ च यावत् ॥ कुर्वाते लोकचिंता दधति च वसुधा मेरुमुख्या महीद्राः । यावत् जैनेंद्रधर्मा जगति
(३७)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org