________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
टीरशतकोटिश्री ६ श्रीविमलहर्षगणिभिः । श्रे० पं० देवहर्षग० श्रीशत्रजय० कृतकृत्य पं० धनविजयग०५०जयविजयग० जसविजय-हंसविजयग० मुनिवेसलादिमुनिशतद्वयपरिकरितै निर्विघ्नीकृता यात्रा इति भद्रम् ॥
ले० ३३ देरीनं० २००,३ चंडिकामू तिः ।। ई ॥ संवत् १३७१ वर्षे माहसुदि १४ सोमे श्रीमदुकेश(गणे)वशे वेशटगोत्रीय सा० सलखण पुत्र सा० आजडतनय सा० गोसल भार्या गुणमती कुक्षिसंभवेन संघपतिआसाधरानुजेन सा० लूणसीहाग्रजेन संघपतिसाधु श्रीदेसलेन पुत्र सा० सहजपाल सा० साहणपाल सा० सामंत सा० सांगण प्रमुख कुटुंबसमुदायोपेतेन निजकुलदेवी श्रीचंडिकामू तिः कारिताः ॥ - यावद् व्योम्नि चंद्राकौं यावन्मेरुर्महीतले । तावत् श्रीचंडिकामू ति......॥
ले० ३५ देरीनं० नास्ति ॥ संवत् १३७१ वर्षे माह सुदि १४ सोमे श्रीमदुकेशवं० वेसटूगोत्रे सा० सलखण पुत्र सा० आजडतनय सा० गोसल भार्या गुणमती कुक्षिसमुत्पन्नेन संघपति सा० आसाधरानुजेन सा लूणसीहाग्रजेन संघपति साधु श्रीदेसलेन स्वपुत्र सा० सहजपाल सा० सोहणपाल सा० सामत सा० समरसीह सा० सांगण सा० सोम–प्रमुखकुटुम्बसमुदायोपेतेन वृद्धभ्रातृ संघपति आसाधरम् तिः श्रेष्ठि माढलपुरी संघ० रत्नश्रीमू ति समन्विता कारिता ॥ आशाधरकल्पतरुश्रेयोर्थ........युगादिदेवबिंबं निर्मायीतं चिरं नंदतु ॥श्रीः॥
ले० ३५ देरीनं० नास्ति ॥ संवत् १३७१ वर्षे माहसुदि १४ सोमे......राणक श्रीमहीपालदेवमू तिः संघपति श्रीदेसलेन कारिता श्रीयुगादिदेवचैत्ये ॥
ले० ३६ देरीनं० ५३,३॥ संवत् १४१४ वर्षे वैशाख सुदि १० गुरौ संघपति देसलसुत सा० समरासमरी-श्रीयुग्मं सा० सालिग सा० सज्जन सिंहाभ्यां कारितं प्रतिष्ठितं च श्रीकक्कसू रिशिष्यैः श्रीदेवगुप्तसू रिभिः ॥ शुभं भवतु ॥
ले० ३७ गजपतोलीकावरगतो लेखः ॥ संवत् १८६७ना वर्षे चैत्र सुद १३ दने संघसमस्त मलीकरीने लखाव्युं छे-जे हाथीपोलना चोक मध्ये कोईए देरासर करवा न पामे अने जो कदाचित् जो कोइए करावे तो तीर्थ तथा समस्त संघनो खूनि छे समस्त संघ देशावरना भेलामलीने एरीते लखाव्यु छे ते चोकमध्ये आंबली तथा पीपलानी साहमां दक्षण
(२२)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org