________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
बर्द्धमान भा० बाल्हादे पु० गुमानसिंह - थानसिंह - रायसिंह - कनकसिंह - उग्रसेन - ऋषभदा सैः जगत् सिंह - जीवणदास - प्रमुख - परिवार - युतैः स्वपितृवचनात्तत्पुण्यार्थे श्रीसहस्रकूटतीर्थं कारितं स्वप्रतिष्ठायां प्रतिष्ठापितं तपागच्छे भ० श्रीहीरविजयसू रि-पट्टप्रभाकरभ० श्रीविजसेनसू, रिषट्टालंकारपातिशाहिश्रीजिहांगीरप्रदत्तमहा तपाबिरुदधारि - अनेकराजाधिराज प्रतिबोधकारि भट्टारक श्री श्रीविजयदेवसूरीश्वर-आचार्यश्रीविजयप्रभसू रिर्निर्देशात् श्रीहीरविजयसु रिशिष्यरत्न - महोपाध्याय - श्री ५ कीर्तिविजयग० शिष्योपाध्याय श्रीविनयविजयगणिभिः प्रतिष्ठितं । श्रीरस्तु । श्रीशत्रुंजयमहातीर्थकार्यकर-पंडितश्री प श्रीशांतिविजयग० देवविजयग० मेघविजय ग० साहाय्यतः सिद्धमिदम् ॥ सूत्राधार मनजीः ॥
० ३१ देरीनं० नं०के ॥ श्री ॥ ॐ नमः ॥ बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशाः आर्यरक्षितसूरयः ।। १ ।। तत्पट्टपंकजादित्याः सूरिश्रीजयसिंहकाः । श्रीधर्मगोषसूरींद्राः महेन्द्रसिंहसूरयः ॥ २ ॥ श्रीसिंहप्रभसूरीशाः सूरयो जिनसिंहकाः । श्रीमदवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥ ३ ॥ श्रीसिंहतिलकाव्हाश्च श्रीमहेन्द्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्याः बभूवुः सूरयस्ततः ॥ ४ ॥ समप्रगुणसंपूर्णः सूरिश्रीविजय कीर्त्तयः । तत्पट्टेऽथ सुसाधु श्रीजयकेशरसूरयः || ५ || श्रीसिद्धांतस्मुद्राख्याः सूरयो भूरिकीर्तयः । भावसागरसुरींद्रास्ततोऽभूवन् गणाधिपाः || ६ || श्रीमद्गुणनिधानाख्याः सूरयस्तत्पट्टेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रधर्म्ममूर्त्तयः ॥ ७ ॥ तत्पट्टोदयशैलाग्रप्रोद्यत्तरणिसन्निभाः । अभवन्स् रिराजश्रीयुजः कल्याण सागराः ।। ८ ।। अमरोदधिसूरींद्रास्ततो (१) सूरयः । उदयार्णवसूरिश्व कीर्तिसिंधुमुनिपतिः ।। ९ ।। ततः पुण्योदधिसूरि राजेद्रार्णवसूरयः । मुक्तिसागरसूरींद्रा बभूवुः गुणशालिनः ॥ १० ॥ ततः रत्नोदधिस् रिर्जयति विचरन्भुवि । शांतदांत - क्रियाविद्यायुक्तो धम्मोपदेशकः ।। ११ ।। इति षट्टावलिः
अथ कच्छसुराष्ट्रे च कोठारानगरे वरे । बभूवुर्लघुशा खाया मर्णसीति गुणोज्ज्वलः ॥ १२॥ तत्पुत्रो नायको जज्ञे हीराबाई च तत्प्रिया । पुत्रः केशवजी तस्य रुपवान् पुण्यमूर्तयः ॥ १३ ॥ मातुलेन समं मुबैबंदरे तिलकोपमे । अगात्पुण्यप्रभावेन बहु स्वं समुपार्जितं ॥ १४ ॥ देवभक्तिर्गुरुरागी धर्म्मश्रद्धाविवेकिनः । दाता भोक्ता यशः किर्ति स्ववर्गे च विस्तृता बहु ।। १५ ।। पावेति तस्य पत्नी च नरसिंह सुतोऽजनि । रत्नाबाई तस्य भार्या पतिभक्तिसुशीलवान् ॥१६॥ केशवजीकस्य भार्या द्वितीया मांकबाई च । नाम्ना त्रीकमजी तस्य पुत्रोऽभूतू स्वल्पजीवितः
( २० )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org