________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
विद्याप्रधान-जहांगीरनूरदीनमहम्मदपातिसहि-प्रदत्तयुगप्रदानपद-श्रीजिनसिहसू रि-पट्टालंकार-श्रीअंबिकावरधारक-तबलवाचित-धंधाणीपुरप्रकटित-चिरंतनप्रतिमाप्रशस्ति-वंतरी-बोहित्थवंशीय सा० धर्मसी सरल देदारक चतुःशास्त्रपारीण-धुरीण-शृंगारक-भट्टारकवंदारक-श्रीजिनराजसू रि-सू रिशिरोमुकुटः ॥ आचार्यश्रीजिनसागरसूरि । श्रीजयसोममहोपाध्याय—श्रीगुणविनयोपाध्यायश्रीधर्मनिधानोपाध्याय पं० आनंदकीर्ति-स्वलघुसहोदर वा० भद्रसेनादिसत्परिकरैः ॥
ले० १६ देरीनं० नास्ति ॥ संवत् १६७५ प्रमिते सुरताणनूरदीनजहांगीरसवाइविजयराज्ये साहिजा दिसुरताणषोसरुप्रवरे राजनगरे सोबइसाहियानसुरताणपुरमे ॥ वैशाखसित १३ शुक्र श्रीअहम्मदावादवास्तव्य-गाग्वाटज्ञातीय से० देवराज भार्या रुडी पुत्र से० गोपाल भा० राजू पु० से० राजा पु० साइआ भा० नाकू पु० सं० जोगी भार्या जसमादे पुत्ररत्न० श्रीशजयतीर्थयात्राविधान-संप्राप्तसंघपतितिलक-नवीनजिनभवनबिबप्रतिष्ठा-साधर्मिकवात्सल्यादिधर्मक्षेत्रोप्तस्ववित्त सं० सोमजी भार्या राजलदे कुक्षिरत्न-संघपति-रुपजीकेन पितृव्य सं० शिवा स्ववृद्धभ्रातृ-रत्नजी सुत सुंदरदास-शेखर-लघुभ्रातृ-खीमजीपुत्र रविजी पितामहाभ्रातृ सं० नाथा पुत्र सूरजी स्वपुत्र उदयवंत-प्रमुख-परिवतेन स्वय समुद्धतसप्राकारश्रीविमलाचलोपरि-मूलोद्धारसार-चतुमुखविहारशंगार-श्रीआदिनाथबिंबं कारित प्रतिष्ठितं च श्रीमहावीरदेवाविच्छिन्नपरंपरायात--श्रीउद्योतनसू रि-श्रीवर्धमानसू रि-वसतिमार्गप्रकाशकश्रीजिनेश्वरसू रि-श्रीजिनचंद्रसू रि नवांगवत्तिकारक--श्रीस्तंभनकपार्श्वप्रकटक-- श्रीअभयदेवसू रि--श्रीजिनवल्लभसू रि--यूगप्रधानश्रीजिनदत्तसूरिपाद--श्रीजिनभद्रसू रिपाद-- श्रीअकबरप्रतिबोधकतत्प्रदत्तयुगप्रधानपदधारक--सकलदेशाष्टान्हिकामारिपालक-- पाण्मासिकाभयदानदायक-युगप्रधान-श्रीजिनचंद्रसू रि-मंत्रिकर्मचंद्रकारित-श्रीअकबरसाहिसमक्षसपादशतलक्षवित्तव्ययरुपनदिमहोत्सव- विस्तारविहित-- कठिनकाश्मिरादिदेशविहारमधुरतरातिशायि-- स्ववचनचातुरीजितानेक-हिंदुकतुरुकाधिपति-श्रीअकब्बरसाही-श्रीकार-श्रीपुरगोलकुंडागज्याप्रमुखदेशामारिप्रवर्तवक- वर्षावधिजलधिजलजंतुजातघातनिवर्तवक-सुरताणनूरदीजहांगीरसाहिप्रदत्तयुगप्रधानबिरुदप्रधान--श्रीजिनसिंहसू रिपट्टप्रभाकर--समुपलब्धश्रीअंबिका वरबोहित्थवंशीय सा० धर्मसी धारलदे नदन-भट्टारकचक्रचक्रवर्ति--भट्टारकशिरस्तिलक-श्रींजिनराजसू रिसू रिराजैः ॥ श्रीबृहत्खरतरगच्छाधिराजैः ॥ आचार्यश्रीजिनसागरसू रि--पं०आनदकीर्ति--स्वलघुभ्रातृ वा० भद्रसेनादिसत्परिकरैः ॥
..ले० १७ देरीनं० नास्ति ॥ संवत् १६७५ मिते सुरताणनूरदीजहांगीरसवाइविजयराज्ये साहियादासुरताणषोसरुप्रवरे राजनगरे सोबइसाहियानसुरताणखुरमे वैशाख सित १३
(१२)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org