________________
श्रीशजयगिरिवरगता लेखाः गवाक्षा जिनवेश्मनि । विरचेरिव वत्राणि विश्वाकारणहेतवे ॥ ५३ ॥ यत्र चैत्ये विराजते चत्वारश्च तपोधनाः । अभी धर्माः किमायाताः प्रभूपास्त्यै वषुभतः ॥ ५४ ॥ पंचालिकाः श्रियमयति जिनेंद्रधाग्नि द्वात्रिंशदद्रिरमणीभरजैत्ररुपाः ॥ ज्ञात्वा पतीनिह जिने किमु लक्षणक्ष्माराजां प्रिया निजनिजेशनिभालनोत्काः ॥ ५५ ॥ द्वात्रिंशदुत्तमतमानि च तोरणानि राजंति यत्र जिनधाम्नि मनोहराणि । किं तीर्थकृद्दशनलक्ष्मिमृगेक्षणाना-मंदोलनानि सरलानि सुखासनानि ॥५६॥ गजाश्चतुर्विशतिरऽद्रितुंगा विभांति शस्ता जिनधाग्नि यत्र । देवाश्चतुर्विशतिरीशभकत्यै किमागताः कुन्जररुपभाजः ॥ ५७ ॥ स्तंभाश्चतुस्सप्ततिरदिराजो-तुंगा विभांतीह जिनेन्द्रचैत्ये । दिशामऽधीशेः सह सव्वं ईद्रा । किमाप्तभक्त्यै समुपेयिवांसः ॥ ५८ ॥ रम्यं नंदपयोधिभूपति १६४९ मिते वर्षे सुखात् कर्षकृत् साहाय्यादजसुठकुरस्य सुकृतारामैकपाथोमुचः । प्रासादं वछिआसुतेन सुधिया शत्रुजये कारितं दृष्टवाऽष्टापदतीर्थचैत्यतुलित केषां न चित्ते रतिः ॥५९॥ चैत्यं चतुर्णामिव धर्ममेदिनी। भुजां गृहं प्रीणितविश्वविष्टपम् । शत्रुजयोर्वीभति नंदिवर्द्धनाभिधं सदा यच्छतु वांछितानि वः ॥ ६० ॥
भूयः प्रभाभरविनिम्मितनेत्रशैत्ये चैत्येऽत्र भूरिरभवद् विभवव्ययो यः । ज्ञात्वा वदंति मनुजा इति तेजपालं कल्पद्रमेत्ययमनेन धनव्ययेन ॥ ६१ ॥ श@जये गगनबाणकला१६५०मितेऽब्दे यात्रां चकार सुकृताय सतेजपालः । चैत्यस्य तस्य सुदिने गुरुभिः प्रतिष्ठा चक्रे च हीरविजयाभिधसू रिसिंहैः ॥ ६२ ॥ मार्तण्डमंडलमिवांबुरुहां समूहः पीयूषरश्मिमिव नीरनिधेः प्रवाहः । केकित्रजः सलिलवाहमिवातितुगं चैत्यं निरीक्ष्य मुदमेति जनः समस्तः ॥ ३ ॥ चैत्यं चारु चतुर्मुख कृतसुखं श्रीरामजीकारितं प्रोत्तुंगं जसुठक्कुरेण विहितं चैत्यं द्वितीयं शुभम् । रम्यं कुअरजीविनिम्मितमभूच्चैत्यं तृतीयं पुन-मूलश्रेष्ठीकृतं निकाम सुभगं चैत्यं चतुर्थ तथा ॥ ६४ ॥ एभिर्विश्वविसारिभिद्युतिभरैरत्यर्थसंसुत्रितोद्योतो दिक्ष्वखिलासु निर्जरपतिः स्वोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्युतः प्रासादोऽनिमनोविनोदकमला चैत्यं चिर नंदतु ॥ ६५ ॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् । शिष्यत्वमिच्छति कलाकलितोऽपि विश्वकर्माऽस्य शिल्पिपटले भवितुं प्रसिद्धः ॥६६॥ सदाचाराब्धीनां कमलविज़्याव्हानसुधियां पदद्वंद्वांभोजम्रमरसदृशो हेमविजयः । अलंकारैराढ्यां स्त्रियमिव शुभां यां विहितवान् प्रशस्तिः श(स्तै)षा जगति चिरकाल विजयताम् ॥६७ ॥ इति सौवर्णिकसाहश्रीतेजःपालोद्धृतविमलाचलमण्डनश्रीआदीशमूळयासादप्रशस्तिः ॥ श्रेयः ॥ बुधसहजसागराणां
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org