________________
श्रीशजयगिरिवरगता लेखाः धिपमेघजीऋषिमुखा हित्वाकुमत्याग्रहं । भेजुर्यच्चरणद्वयीमनुदिनं भंगा इवांभाजिनीम् ॥ उल्लास गमिता यदीय वचनैर्वैराग्यर गोन्मुखै- ताः स्वस्वमतं विहाय बहा लोकास्तपासंज्ञकाः ॥२३॥ आसीच्चैत्यविधापनादिसुकृतक्षेत्रेषु वित्तव्ययो। भूयान् यद्वचनेन गुर्जरधरा मुख्येषु देशेवलम् ॥ यात्रां गूर्जरमालवादिक-महादेशोद्भवभूरिभिः । संघे सार्द्धमृषीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४ ॥ तत्पट्टमब्धिमिव रम्यतमं सृजन्तः । स्तामैर्गवां सकलसंतमसंहरन्तः ॥ कामालसस्कूवलयप्रणया जयंति । स्फुर्जत्कलाविजयसेनमुनींद्रचंद्राः ॥२५॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् ॥ अस्वप्नाश्चक्रिरे येन जीवंताडपि हि वादिनः ॥ २६ ॥ सौभाग्यं विषमायु धात्कमलिनी कांताच्च तेजस्विनामैश्चर्य गिरिजापतेः कुमुदिनी कांतात्कलामालियाम् ॥ माहात्म्यं धरणीधरान्मुखभुजां गांभीर्यमभानिधे-रादायां बुजभू : प्रभुः प्रविदधे यन्मू तिमत्तन्मयीम् ॥ २७ ॥
__ ये च श्रीमदकबरेण विनयादाकारिता: सादरं ॥ श्रीमल्लाभपुरं पुरंदरपुर व्यक्त सुपात्करेः । भूयोभिवृतिभिर्बुधैः परिवृतो वेगादलचकिरे सामादं सरसं सरोरुहवनं लीलामराला इव ॥२८॥ अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तमं । साक्षात्साहिअकबरस्य सदसि स्तोमर्गवामुद्यतैः ॥ यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरेः श्रिया । वादोन्मादभतो द्विजातिपतयो भट्टानिशाटा इव ॥ २९ ॥ श्रीमत्साहिअकबरस्य सदसि प्रोत्सपिभिर्भरिभिः वादैर्वादिवरान् विजित्य समदान्सिहै ढिपेंद्रानिव ॥ सर्वज्ञाशयतुष्टिहेतुरनद्योदिश्युत्तरस्यां स्फुरन् । यैः कैलास इवोज्ज्वला निजयशःस्तंभा निचल्ने महान् ॥ ३० ॥ दत्तः साहधीरहीरविजयश्रीसू रिराजां पुरा । यच्छीशाहीअकब्बरेण धरणीशक्रेण तत्प्रीतये ॥ तच्चक्रेऽखिलमध्य बालमतिना यत्स्याज्जगत्साक्षिकं । तत्पत्रं फुरमाणसज्ञमनघ सर्वादिशो व्यानशे ॥ ३१ ॥ किं च गावृषभकासरकांताकासरा यमगृहं नहि नेयाः ॥ योच्चमेव(?) मृतवित्तमशेषबंदिनोऽपि हि न च ग्रहणीयाः ॥ ३२ ॥ यत्कला सलिलवाहविलासप्रीतचित्ततरुणाजनतुष्टयै ।। स्वीकृतं स्वयमकबरधा स्वामिना सकलमेतदपीदं ॥ ३३ ।। चोलीवेगमनंदनेन वसुधाधीशेन सन्मानिता । गुर्वी गूर्जरमे दिनीमनुदिनं स्वले कबिब्बोकिनीम् ॥ सद्वृत्ता महसां भरेण सुभगा गाढं गुणाल्लासिनो । ये हारा ईव कंठमंबुजदृशां कुर्वन्ति शोभास्पदम् ॥ ३४ ॥ ईतश्च__आभूरान्वय(प)द्मपद्मसवया ओकेशवंशे भव । च्छेष्ठीश्रीशिवराज इत्याभिधया सौवर्णिकः पुण्यधीः ॥ तत्पुत्रोऽजनि सीधरश्च तनयस्तस्या भवत्पर्वतः । कालाव्हाऽजनि तत्सुतश्च तनुजस्तस्यापि वाघाभिधः ॥ ३५ ॥ तस्याभूद वछिआभिधश्च तनुजः ख्यातो रजाई भव-स्तस्याभूच्च सुहासिणीति गृहिणी पद्मेव पद्मापतेः ॥ इन्द्राणी सुरराजयोरिव जयः पुत्रस्तयोश्च भव
(7)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org