________________
-होड ५७] પરમાત્મપ્રકાશ
७३ कथमुत्पादव्ययाविति । परिहारमाह । 'आगमप्रसिद्धयागुरुलघुकगुणहानिवृद्धपेक्षया, अथवा येनोत्पादादिरूपेण ज्ञेयं वस्तु परिणमति तेन परिच्छिन्याकारेण ज्ञानपरिणत्यपेक्षया । अथवा मुक्तौ संसारपर्यायविनाशः सिद्धपर्यायोत्पादः शुद्धजीवद्रव्यापेक्षया धौव्यश्च सिद्धानामुत्पादव्ययौ ज्ञातव्याविति । अत्र तदेव सिद्धस्वरूपमुपादेयमिति भावार्थः ॥ ५६ ॥
अथ द्रव्यगुणपर्यायस्वरूपं प्रतिपादयति५७) तं परियाणहि दब्बु तुहुँ जं गुण-पज्जय-जुत्तु ।
सह-भुव जाणहि तोहँ गुण कम-भुव पज्जउ वुत्तु ॥ ५७॥ तत् परिजानाहि द्रव्यं त्वं यत् गुणपर्याययुक्तम् ।
सहभुवः जानीहि तेषां गुणाः क्रमभुवः पर्यायाः उक्ताः ॥ ५७ ॥ तं परियाणहि दव्यु तुहं जं गुणपज्जयजुत्तु तत्परि समन्ताजानीहि द्रव्यं त्वम् । तत्किम् । यद्गुणपर्याययुक्तं, गुणपर्यायस्य स्वरूपं कथयति । सहभुव जाणहि ताहं गुण कमभुव पज्जउ वुत्तु सहभुवो जानीहि तेषां द्रव्याणां અથવા (૨) જે ઉત્પાદાદિરૂપે ય વસ્તુ પરિણમે છે તેની પરિસ્થિત્તિના (જાણવાના) આકારે જ્ઞાન પરિણમે છે તે અપેક્ષાએ. અથવા (૩) સિદ્ધ થયા ત્યારે સંસારપર્યાયન નાશ થયો, સિદ્ધ પર્યાયનો ઉત્પાદ થયે અને શુદ્ધ જીવદ્રવ્યની અપેક્ષાએ ધ્રોવ્ય રહ્યું તે અપેક્ષાએ, સિદ્ધોને ઉત્પાદવ્યય જાણવા.
અહીં તે સિદ્ધ સ્વરૂપ ઉપાદેય છે એવો ભાવાર્થ છે. પ૬ હવે દ્રવ્યગુણ પર્યાયનું સ્વરૂપ કહે છે –
ગાથા-પ૭ स-या:- प्रभा४२ मट्ट! [तं ] तेने [त्वं । तु [ द्रव्यं ] द्रव्य [ परिजानीहि ] समस्तपणे MY [ यत् ] 32 [ गुणपर्याय युक्तः ] गुण भने पर्यायथा युत छ. शुशुपायन २१३५ ४९ छ-[ सहभुवः तेषां गुणाः जानीहि ] समावी ते द्रव्यना गुणे। छ, [ क्रमभुवः पर्यायाः उक्ताः] भभावी ते पर्याये। छ.
भावार्थ:- ' गुणपर्यायवद् द्रव्यं ' ए ( गुरुपर्यायवाणु ते द्रव्य ong. ) हवे ते द्रव्यना गुञ्जपर्याय ५२वामा मावे छे:-सहभुवो गुणाः क्रमभुवः पर्यायाः ( समापी गुणे। छ, भावी पर्याये। छ. ) ॥ से ५९ सामान्य सक्ष छ. अन्वयिनः गुणाः व्यतिरेकिणः पर्ययाः (मन्वय ते गुणे। छ, १ पाठान्तर:-आगमप्रसिद्धया आगमप्रसिद्धा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org