________________
४७४
યેગીન્દુ દેવવિરચિત
એવા લક્ષણયુક્ત જે, પરમ વિદેહી દેવ; દેહવાસી આ જીવમાં ને તેમાં નથી ફેર. ૧૦૬.
स-याथ:-[ एवं हि लक्षणलक्षितः ] । रीते साथी लक्षित [ यः ] २ [ निष्कलः परः देवः ] नि०४८ ५२मात्मा ४१ छ, भने [ देहस्य मध्ये ] म [ सः बसति ] से छे [ तयोः - [ भेदः न विद्यते ] नथी. १०६.
આત્મદર્શન જ સિદ્ધ થવાનો ઉપાય છે – जे सिद्ध, जे सिज्झिहिं जे सिज्झहि जिण-उत्तु । अप्पा-दसणि ते वि फुड एहउ जाणि णिभंतु ॥ १०७ ॥
ये सिद्धाः ये सेत्स्यन्ति ये सिध्यन्ति जिनोक्तम् । आत्मदर्शनेन ते अपि स्फुटं एतत् जानीहि निर्धान्तम् ॥ १०७ ॥
જે સિદ્ધયા ને સિદ્ધશે, સિદ્ધ થતા ભગવાન તે આતમદર્શન થકી, એમ જાણુ નિર્ધાન્ત. ૧૦૭
सन्याथ:-[ ये सिद्धाः ] २ सिद्ध थय। छ [ ये सेत्स्यन्ति ] २ सिद्ध थरी भने [ ये सिध्यन्ति ] २ सिद्ध थाय छ [ ते अपि ] तेथे ५५ [ स्फुटं ] निश्चयथा [ आत्मदर्शनेन ] भात्मशानथी ४ सिद्ध च्या छे, [ जिनोक्तं ) मेम 1ि1१२४वे ४यु छ. [ एतत् निर्धान्तं जानीहि ] से निस्स शय M. १०७. संसारह भय-भीयएण जोगिचंद-मुणिएण । अप्पा-संबोहण कया दोहा इक्क-मणेण ॥ १०८ ॥
संसारस्य भयभीतेन योगिचन्द्रमुनिना । आत्मसंबोधनाय कृतानि दोहकानि एकमनसा ॥ १०८ ॥ સંસારે ભયભીત જે યોગીન્દુ મુનિરાજ;
એકચિત્ત દોહા રચે, નિજ સંબોધન કાજ. ૧૦૮.
मन्वयाथ:-[ संसारस्य भयभीतेन ] स सारथी भयभीत मेवा [ योगिचन्द्र. मुनिना ] योगाय द्र मुनि [ आत्मसंबोधनाय } मात्मसाधनने माटे [ एकमनसा ] सय भनथा [ दोहकानि ] मा हानी कृतानि ] स्यन। ४२री छ. १०८.
-०* योगसार सभात *०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org