________________
યોગસાર
४७१
राय रोस वे परिहरिवि जो समभाउ मुणेइ । सो सोमाइउ जाणि फुड केवलि एम भणेइ ॥ १० ॥ राग-रोषौ द्वौ परिहृत्य यः समभावः मन्यते । तत् सामायिक जानीहि स्फुटं जिनवरः एवं भणति ॥ १०० ।। રાગ-દ્વેષ બે ત્યાગીને, ધારે સમતાભાવ; તે સામાયિક જાણવું; ભાખે જિનવરરાવ. ૧૦૦.
सन्या :-[ रागरोषों द्वौ ] रागद्वेष से म. [ परिहत्य ] छीन [ यः समभावः मन्यते ] २ समला थाय छ [ तत् ] ते [ स्फुटं सामायिकं जानीहि ] निश्चयथा सामायिx mg [ एवं ] अम [ जिनवरः भणति ] nि६१ ४ छ. १००.
છે પસ્થાપના ચારિત્ર– हिंसोदिउ-परिहारु करि जो अप्पा हु ठवेइ । सो बियऊ चारित्तु मुणि जो पंचम-गइ णेइ ॥ १०१॥ हिंसादिकपरिहारं कृत्वा यः आत्मानं खलु स्थापयति । तद् द्वितीयं चारित्रं मन्यस्व यत् पंचमगति नयति ॥ १०१ ॥ હિંસાદિકના ત્યાગથી, આત્મસ્થિતિકર જેહ, તે બીજું ચારિત્ર છે, પંચમગતિ કર તેહ. ૧૦૧.
मन्या :- [ हिंसादिकपरिहारं कृत्वा ] डिंसान या ४शन [यः] २ [ खलु ] निश्चयथा [ आत्मानं स्थापयति ] सामान स्थिर ४२ छ [ तद् ] ते [ द्वितियं चारित्रं मन्यस्व ] भानु (छेहो५२यापन ) यात्रि and [ यत् ] ३२ [ पचमगर्ति नयति ] माक्षतिमi as छ. १०१.
પરિહારવિશુદ્ધિચારિત્ર:मिच्छादिउ जो परिहरणु सम्मईसण सुद्धि । सो परिहार-विसुद्धि मुणि लहु पावहि सिव-सिद्धि ॥ १०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org