________________
યોગસાર
४६५
जइ बद्धउ मुक्कउ मुणहि तो बधियहि भिंतु । सहज-सरूवइ जइ रमहि तो पावहि सिव सन्तु ॥ ८७ ॥ यदि बद्धं मुक्तं मन्यसे ततः बध्यसे निर्धान्तम् । सहजस्वरूपे यदि रमसे ततः प्राप्नोषि शिवं शान्तम् ॥ ८७ ॥ બંધ–મોક્ષના પક્ષથી નિશ્ચય તું બંધાય; સહજ સ્વરૂપે જે રમે, તો શિવસુખરૂપ થાય. ૮૭.
स-या:-[ यदि ने तुं [ बद्धं मुक्तं मन्यसे ] ५५ भाक्षी ४८५न। ४रीश ( मामा माया, मामा यो सेवा वि४८५ ४६१२ ) [ तत: ] तो [ निर्धान्तं ] नि:सशय [ बध्यसे ] तु धाश; [ यदि ] [ सहजस्वरूपे ] सडर२१३५मा [ रमसे | तु २५ ४२२२तो तु [ शांतं शिवं ] शांत अन शिव मे। ५२मात्मान [ प्राप्नोषि ] पाभीस. ८७
સમ્યગ્દષ્ટિને નિર્જરા થાય છેसम्माइट्ठी-जीवडहं दुग्गइ-गमणु ण हइ । जइ जाइ वि तो दोसु णवि पुब्ब-किउ खवणेइ ॥ ८८ ॥ सम्यग्दृष्टिजीवस्य दुर्गतिगमनं न भवति । यदि याति अपि तर्हि ( ततः ? ) दोषः नैव पूर्वकृतं क्षपयति ॥ ८८ ॥ સમ્યગ્દષ્ટિ જીવને દુર્ગતિ ગમન ન થાય; કદી જાય તો દોષ નહિ, પૂર્વક ક્ષય થાય. ૮૮.
स-या:-[ सम्यग्दृष्टि जीवस्य दुर्गतिगमनं न भवति ] सम्याट ७ दुतिमा त नथी. [ यदि अपि याति ] नायित् M4 [ तर्हि ] तो [ दोषः न एव ] नयी (नि. नयी ) ( ४१२७ ) [ पूर्वकृतं क्षपयति ] ते पूर्व माधे કર્મને ક્ષય કરે છે. ૮૮.
જે સ્વરૂપમાં રમે તે જ શીધ્ર ભવપાર પામે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org