________________
૧૪૮
યેગીન્દુદેવવિરચિત
[ हो। १२3
उक्तं च१२४) देउ ण देउले णवि सिलए णवि लिप्पइ णवि चित्ति ।
अखउ णिरंजणु णाणमउ सिउ संठिउ सम-चित्ति ॥१२३॥ देवः न देवकुले नैव शिलायां नैव लेप्ये नैव चित्रे ।।
अक्षयः निरञ्जन: ज्ञानमयः शिवः संस्थितः समचित्ते ।। १२३ ॥ देउ इत्यादि । देउ देवः परमाराध्यः ण नास्तिः कस्मिन् कस्मिन् नास्ति । देउले देवकुले देवतागृहे णवि सिलए नैव शिलाप्रतिमायां, णवि लिप्पइ नैव लेपप्रतिमायां, णवि चित्ति नैव चित्रप्रतिमायाम् । तर्हि क्व तिष्ठति । निश्चयेन अखउ अक्षयः णिरंजणु कर्माअनरहितः । पुनरपि किंविशिष्टः । णाणमउ ज्ञानमयः केवलज्ञानेन निर्वत्तः सिउ शिवशब्द वाच्यो निजपरमात्मा । एवंगुणविशिष्टः परमात्मा देव इति । संठिउ संस्थितः समचित्ति समभावे समभावपरिणतमनसि इति । तद्यथा । यद्यपि व्यवहारेण धर्मवर्तनाવળી કહ્યું છે કે –
ગાથા૧૨૩ मन्वयाथ:-[देवः | ३५ २ ५२म मा२ध्य छेते [ देवकुले न ] देवासयमा नथी, [ शिलायां न ] ५थ्थनी प्रतिभामा ५५५ नथी, [ लेप्ये नव ] अपनी भूतिभा ५५ नथी, [ चित्रे नैव ] यिनी प्रतिभामा ५ नथी. तो ते या छ ? ते ४ छे. निश्चयथा [ अक्षयः ] अक्षय, [ निरंजनः ] भनथी २डित, | ज्ञानमयः ] उपलज्ञानथा स्यायेस, [ शिवः ] 'शिव' शv४थी वाच्य मेवा नि५२मामा-मेवो विशिष्ट ५२मात्मा [ समचित्ते संस्थितः ] समभावभा-समभावे परिशुभेसा यित्तमां-स्थित છે, (અર્થાત્ સમભાવમાં પરિણત સાધુઓના મનમાં સ્થિત છે, બીજી જગ્યાએ નહિ).
ભાવાર્થ-જો કે વ્યવહારનયથી ધર્મની વર્તન માટે સ્થાપનારૂપે પૂર્વોક્ત ગુણના લક્ષણવાળ દેવ દેવાલયમાં રહે છે તે પણ, નિશ્ચયનયથી જે શત્રુ-મિત્ર, સુખદુઃખ, જીવિત–મરણ આદિમાં સમતારૂપ છે અને જે વીતરાગ સહજાનંદ જ જેનું એક રૂપ છે એવા પરમાત્મતત્ત્વનાં સભ્યશ્રદ્ધાન, સમ્યજ્ઞાન, સમ્યગઅનુભૂતિરૂપ અભેદ રત્નત્રયાત્મક સમચિત્તમાં “શિવ” શબ્દથી વાચ એ પરમામાં રહે છે. સમચિત્તમાં પરિણત શ્રમણનું સ્વરૂપ (શ્રી પ્રવચનસારના ત્રીજા અધિકારની ૨૪૧ ગાથામાં )
यु छ “ समसत्तु बंधुवागो समसुहदुक्खो पसंसणिं दशमो । समलोठुकंचणो पुण जीविद मरणे समो समणो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.