________________
પ્રકરણ ૭ ] સંસ્કૃત સાહિત્યમાં ફાળે
[ १७ नीलानि षट्पदकुलानि हसन्मुखीनां लीनानि भान्ति हृदयेषु कुमुद्वतीनाम् । दूराभ्युपेतनिजकान्तकरान्तसङ्ग
पीयूषशान्तविरहानलसंनिभानि ॥ (२-२०) • અને નીચેના લેકમાં કંચુકી પોતાની વૃદ્ધાવસ્થાનું કાવ્યમય વર્ણન अरे छसर्वाङ्ग पलितच्छलेन जरया मुक्ताः कटाक्षच्छटाः स्वात्मा कम्पयते शिरश्च विषयाभोगान्निषेधन्निव । आलोकाय मुहुर्जलं वितरतो बाष्पच्छलाच्चक्षुषी देहोऽद्यापि तथापि सकुचति मे मृत्योभियेवाधिकम् ।। (५-२) આબુગિરિનું આ ચિત્રમય વર્ણન છે – धरित्रीधम्मिल्लो विलसति वसिष्ठक्रतुशतस्फुरद्भूमः श्यामीकृतवपुरसावर्बुदगिरिः । इमे ताराभारास्त्वदहितयशःषट्पदजुषो यदङ्ग रङ्गन्तः कुसुमभरभङ्गीमबिभरुः ॥ (५-3)
વસિષ્ઠાશ્રમમાં તપસ્વીઓ જેવાં દેખાતાં વૃક્ષો– कार्यस्पष्टशिराभरोपमलतासंवेष्टिताङ्गा जटाजूटप्रायदलप्रतानमुकुटाः सौख्योपविष्टा ध्रुवम् । उत्फुल्लानि तपोधना इव वनोत्सगे भृशं बिभ्रते शुभ्रध्याननिभा इमानि शिरसा पुष्पाण्यमी पादपाः।। (५-१०)
સિદ્ધપુરના ભદ્રમહાકાલ, જેમના જટાજૂટમાંથી નીકળતી ગંગા વડે જાણે ચામર ઢોળાય છે અને ત્રીજા ભેચન વડે જ જાણે કે સ્વયં આરતી थाय छ
चूलागलद्धवलसिन्धुपयप्रवाहो व्यालोलचामरतुलां कुरुते त्रिसन्ध्यम् । नृत्यन्नसो प्रसृमरानलचक्षुरस्या। नीराजनीभवति च स्वयमेव देवः ॥ (५-२१) ગુજરાતના પાટનગર અણહિલવાડનાં ગગનચુંબી મન્દિરો– निशिनिशि तुहिनांशुज्योत्स्नया जातजाडया कृतिरिव रविमूर्त्यामुल्लसन्त्यां हसन्त्याम् ।। इह सुरगृहपङ्क्तिर्वासरे वासरेऽसौ बत तपति पताकाहस्तविस्तारणेन ।। (५-२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org