________________
૧૩૦ ] મહામાત્ય વસ્તુપાળનું સાહિત્યમંડળ [ વિભાગ ૩
સરલ પણ અર્થવાહક રીતિએ આલેખાયેલું ખંભાતની પ્રજાના ઉત્સવનું વર્ણન–
गृहे गृहे धातुरसानुलेपाः समन्ततः स्वस्तिकपक्तिमन्तः । विरेजिरे तूर्यरवानुकूलाः कुलाङ्गनामङ्गलगीतयश्च ॥ बभूव देवेषु विशेषपूजा राजन्यमार्गेषु विशेषशोभा । विशेषहर्षः पुरपूरुषेषु विशेषवेषश्च वधूजनेषु ।। (१-२ मने 3) સુન્દર કવિત્વમય અર્થાન્તરન્યાસોत्रैलोक्यदीपके देवे लोकान्तरमुपेयुषि । तमस्तान्तमभूद्विश्वं कः सुखी महदापदि ॥ गते भानौ स्थिते ध्वान्ते पद्मिन्या साधु मीलितम् । दुरीक्ष्य महतामापदसतामुन्नतिश्च यद ॥ (१-१५ सने ११) ટલીક કાવ્યમય ઉઝેક્ષાઓ– क्व गतः सविता ध्वान्तमेतदप्यागतं कुतः । एवं सविस्मयेव द्यौः स्फारतारमवैक्षत ॥ (७-१८ ) नीरन्ध्रेणान्धकारेण रोदसी संपुटीकृते । अथोदधाटयितुं कोऽपि प्रवृत्त इव पूर्वतः ॥ (७-२४ ) रोहिणीरमणं वीक्ष्य रागादागतमन्तिके । सस्मितेव तदुद्योतदम्भादभवदिन्द्रदिक ॥ (७-२१) आविर्बभूव पूर्वस्मादद्रेश्चन्द्रः शनैः शनैः । तदीयैस्तटमाणिक्यकिरणोघेरिवारुणः ॥ (७-२८ )
માણિક્ય જડેલાં સ્ત્રીઓનાં કુંડળની તુલના ઉલ તાડપત્રમાં લખાયેલા કાળા અક્ષર સાથે કરવામાં એક પ્રકારની વાસ્તવિકતા છે–
ताडपत्रश्रिया न्यस्तनीलाश्मगणवर्णया । पुस्तिकेव चकास्ति स्म काचित् कामविपश्चितः ।। (७-५3)
શરદઋતુનું વર્ણન, જે બતાવે છે કે લાંબાં વૃત્તો ઉપર પણ સેમેશ્વરનું અસાધારણ પ્રભુત્વ છે–
स्वच्छं वारि निवारितामरधनुर्योम व्यपेताम्भसः पाथोदाः समदाः सितच्छदवर्धराशाः सकाशाः पुरः । भाति स्म प्रथयन्नहंप्रथमिकां तेजस्विषूत्तेजितः श्यामाम्भोधरभस्मनेव शशभृद्दिकामिनीदर्पणः ॥ (८-७१ )
યાત્રાના પ્રારંભ પૂર્વે વસ્તુપાળના મુખમાં મુકાવેલાં કેટલાંક અર્થગર્ભ સુભાષિતોમાંનાં બે–
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org