SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ [६८. ८. ૧૯૮] ગણધરવાદ સાપેક્ષ વસ્તુઓને અભાવ ઉપનિષદમાં પણ વર્ણિત મળે છે– अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाऽभावे द्वितीयं द्वितीयेऽपि न चैकता ॥२१।। बन्धत्वमपि चेन्मोक्षे बन्धाभावे क्व मोक्षता । मरण यदि चेज्जन्म जन्माभावे मृतिर्न च ॥२४।। त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवास्ति तदभावादिदं न च ।।२५।। अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किंचन । कार्य चेत् कारणं किंचित् कार्याभावे न कारणम् ॥२६॥ द्वैतं यदि तदाद्वैत दुताभावेऽयं न च । दृश्यं यदि दृगध्यस्ति दृश्याभावे दृगेव न २७|| अन्तर्यदि बहिः सत्यमन्ताभावे बहिन च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ।।२८।। तस्मादेतत्क्वचिन्नास्ति त्वं चाह वा इमे इदम् । नास्ति दान्तिक सत्ये नास्ति दाान्तिकं ह्यजे ॥२१॥ ઇત્યાદિ વિચારે તેજોબિ-દંપનિષદના પાંચમા અધ્યાયમાં મળે છે. તેમાં નિષ્ણપંચ બ્રહ્મની સિદ્ધિમાં જે પ્રકારના વિચારો છે તે જ પ્રકારના વિચારે નાગાર્જુનને પણ છે. ભેદ એ જ છે કે એકને બ્રહ્મ સિદ્ધ કરવું છે, બીજાને શુન્ય. ६८. ८. स्वत:'-या युति नागाननी छ न स्वतो नापि परतो न द्वाभ्यां नाप्य हेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ।।१-१| नस्वतो जायते भाव परतो नैव जायते । न स्वतः परतश्चैव जायते जायते कुतः ॥२१-१३।। ૬૯. ૮. સ્વ-દીર્ઘત્વ ન્યાયવાર્તિકમાં પણ આ જ ઉદાહરણ છે –ન્યાયવા૦ ૪.૧.૩૯, ७०. 30. लत्पत्ति- 21 यर्या माध्यभित्ति १. ४.मा छ. तुसना - उत्पद्यमानमुत्पादों यदि चोत्पादयत्ययम् । उत्पादयेत् तमुत्पादं उत्पादः कतमः पुनः ।।१८।। अन्य उत्पादयत्येन यद्युत्पादोऽनवस्थितिः । अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥१९॥ सतश्च तावदुत्पत्तिरसतश्च न युज्यते । न सतश्चासतश्चेति पूर्व मेवोपपादितम् ।।२०॥ મૂલમાધ્યમિકકારિકા ૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005245
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherB J Institute
Publication Year1985
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy