SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ६ ત્રણ આત્મદશાનાં ગ્રન્થમાં જણાવેલાં નામ (૧) બહિરાભદશાનાં आत्मगोचरे सुषुप्तिः ७८ नाम श्लोक मोही ९० बहिः ४ अनन्तरज्ञः ९१ बहिरात्मा ५, ७, २७ अक्षीणदोषः ९३ शरीरादौ जातात्मभ्रान्तिः ५ | सर्वावस्थाऽऽत्मदर्शी ६३ आत्मज्ञानपराङ्मुखः ७ जडः १०४ अविद्वान् ८ (२) अंतरात्मशानां मूढः १०, ४४, ४७ नाम श्लोक अविदितात्मा ११ आन्तः ४, १५, ६० देहे स्वबुद्धिः १३ आन्तरः ५ मूढात्मा २९, ५६, ६८, ६० चित्तदोषाऽत्मविभ्रान्तिः ५ उत्पन्नात्ममतिदेहे ४२ स्वात्मन्येवात्मधीः १३ परत्राहमतिः ४३ बहिरव्यापतेन्द्रियः १६ देहात्मदृष्टि ४६, ९४ देहादौविनिवृत्तात्मविभ्रमः २२ अविद्यामयरूपः ५३ अन्तरात्मा २७, ३० वाक्शरीरयोः भ्रान्तः ५४ तत्त्वज्ञानी ४२ बाल: ५५ स्वस्मिन्नहमतिः ४३ पिहितज्योतिः ६० बुधः ४३, ६३, ६६ अबुद्धिः ६१, ६६ आत्मदेहान्तरज्ञानजनिताहादशरीरकंचुकेन संवृतज्ञान निर्वृतः ३४ विग्रहः ६८ अवबुद्धः ४४ अनात्मदर्शी ७३, ६३ आत्मवित् ४७ दृढात्मबुद्धिर्देहादौ ७६ स्वात्मन्येवात्मदृष्टिः ४६ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy