SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી. પરિશિષ્ટ-૧ अथ दुषमैकविंशतिरब्दसहस्त्राणि तावति तु स्यात् । एकान्तदुषमाऽपि ह्येतत्संख्या: परेऽपि विपरिताः ।।३॥ प्रथमेऽरत्रये मास्त्रिद्वयेकपल्यजीविताः । त्रिव्येकगव्युतोच्छ्रायास्त्रिव्येकदिनभोजनाः ।।४।। कल्पद्रुफलसंतुष्टा चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुः शतसमुच्छ्रायाः ॥५॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोडशाब्दायुषो हस्त समुच्छ्रायाः ॥६॥ एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ।।७।। (अभिधानचिंतामणिनाममाला-२/४३ थी ४९) Is सुसम-सुसमा य सुसमा, सुसम-दुसमा य दुसम-सुसमा य । दुसमा य दुसम-दुसमावसप्पिणुसप्पिणुक्कमओ ।। (तित्थोगालि पयन्ना-१८) + (ज्योतिषकरंडक-९५ ) + ( सप्ततिशतकस्थानप्रकरणम्-८४) (कालसप्ततिका ग्रंथ) + (लघुक्षेत्रसमास-३१) + (प्रवचनसारोद्धार-१,०३४) ई अवसप्पिणीय अरया छच्चेव हवंति कालसमयम्मि । सुसमसुसम पढमा, बीया सूसम त्ति नायव्वा ॥३६।। सुसमदुसम य तइया दुसमसुसम चउत्थिया भणिया। दुसमा य पंचमी छट्ठिया य तह दुसमदुसम त्ति ॥३७|| दुसमदुसमाइ अरया ओसप्पिणीएवि छच्च विवरीया । हुँति इय बारसारं कालचक्कं सया वहइ ॥३८॥ (श्री पदार्थस्थापनासंग्रह-३६/३७/३८) ॥ छव्विहा ओसप्पिणी पन्नत्ता, तंजहा-सुसमासुसमा जाव दुस्समदुस्समा। छव्विहा उस्सप्पिणी पन्नत्ता, तंजहा-दुस्समदुस्समा जाव सुसमसुसमा। (श्री ठाणांग सूत्र-६/४९२) (१०६) तप (माह-सल्यंतर १२ प्रडारे) (१) बारसविहम्मि वि तवे, सब्भितर बाहिरे कुसलदिटे। अगिलाइ अणाजीवि, नायव्वो सो तवायारो ॥ (पंचाशकानि - ७२०) + (पंचवत्थुगं - ५६२) + (चंदावेज्झयं पयन्ना - ८९) + (आराहणापडागा - १/१९८ - ५८९) + (आराहणापडागा-२/४१) IF छव्विधे बाहिरते तवे पन्नत्ते, तं जहा- अणसणं, ओमादरिता, भिक्खातरिता, रसपरिच्चाते, कायकिलेसो, पडिसंलिनता। छविधे अब्भंतरते तवे पन्नत्ते, तं जहा-पायच्छित्तं, विणओ, वेयावच्चं, सज्झाओ, झाणं, विउस्सग्गो । (ठाणांग सूत्र-६/५११) (२) अणसणमुणोयरिया, वित्तिसंखेवणं रसच्चाओ । कायकिलेसो संलिनया य, बज्झो तवो होइ । (हितोपदेशमाला-१८८ ) + (नवतत्त्व - ३४) + (पंचवत्थुगं - ८४५ ) + (रत्नसंचय-३४०) (नवतत्त्वभाष्य - ९१) + (विचारसार - २८७) + ( पंचाशकानि - ८९८) + (संबोधप्रकरण-१२६५) + ( आराहणापडागा - २/१३६ ) ૪૧૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy