SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી. પરિશિષ્ટ-૧ + ( "षड्शीति"नामा चतुर्थ कर्मग्रंथ-१३) + (जीवसमास-७०) [ छ लेसाओ पण्णत्ता, तं जहा -- कण्हलेसा, नीललेसा, काउलेसा, तेउलेसा, पम्हलेसा, सुक्कलेसा... (समवायांग सूत्र-६) जे छ लेसाओ पण्णत्ताओ, तं जहा - कण्हलेसा जाव सुक्कलेसा। (ठाणांग सूत्र/६/५०४) ॥ पर्याप्तकेषु सर्वेऽपि संज्ञिपंचेन्द्रियेष्वमी । लेश्याः क्रमविशुद्धाः षट् षड्जम्बूग्राहकोपमा । (सूक्ष्मार्थसंग्रहप्रकरणम्-२०) (१०१) १४ गुशस्थान सेटले वनो विष्ठासभ (१) मिच्छे सासणमीसे, अविरयदेसे पमत्त अपमत्ते । नियट्टि अनियट्टि, सुहुमुवसम खीण सजोगीअजोगी गुणा ॥ (द्वितीय "कर्मस्तव" नामा कर्मग्रंथ-२) (१०२) डेवली सभुद्धात (१) सत्त समुग्धाता पण्णत्ता, तं जहा - (१) वेयणासमुग्घाते (२) कषायसमुग्घाते (३) मारणंतिसमुग्घाते (४) वेउव्वियसमुग्घाते (५) तेयससमुग्धाते (६) आहारसमुग्घाते (७) केवलसमुग्घाते...॥२॥ (श्री समवायांग सूत्र-७) (२) दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापि चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि, मन्थानमथ तथा षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥२॥ औदारिकप्रयोक्ता प्रथमाष्टमसमयोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥३॥ कार्मण-शरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥४॥ (श्री प्रज्ञापना सूत्र ) + (प्रशमरति - २७३/२७४/२७५/२७६) is अट्ठसामइए केवलिसमुग्घाए पण्णत्तं, तं जहा-पढमे समये दंडं करेइ बीए समए कवाडं करेइ तइए समए मंथं करेइ चउत्थे समय मंथंतराइं पूरेइ पंचमे समये मंथंतराइ पडिसाहरइ छठे समये मंथं पडिसाहरइ सत्तमे समये कवाडं पडिसाहरइ अट्ठमे समए दंडं पडिसाहरइ ततो पच्छा सरीरत्थे भवइ । (समवायांग सूत्र-७) जि प्रथम समये तावत् स्वदेहविष्कम्भ बाहल्योपेत आयामतस्तू/धोलोकान्तगामिने कपाटमिव कपाटं विदधाति, तृतीय समये तमेव कपाटं दक्षिणोत्तरद्विगद्वयं प्रसारणतिर्यग्लोकान्तगामिनेव मन्थानमिव मन्थानं करोति एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराणि चापूरितानि प्राप्यन्ते, जीवप्रदेशानां चानुश्रेणिगमनादिति, चतुर्थसमये तान्यपि सह लोकनिष्कुटैः पूरयति तथा च समस्तोऽपि लोकपूरितो भवति । ननु लोकमध्ये स्थितो यदा केवली समुद्धातं करोति तदा तृतीयेऽपि समये लोकः पूर्यते एव, किं चतुर्थसमयेऽन्तरपूरणेनेति, नैतदेवं, लोकस्य मध्यं हि मेरुमध्य एव सम्भवन्ति, तत्र च प्राय: समुद्धात कर्तुः केवलिनोऽसम्भवः एव, अन्यत्र च समुद्घातं कुर्वतस्तस्य (४१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy