SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી H प. अत्थि णं भंते ! कण्हराईसु चंदाभा इ वा ? सूरियाभा इ वा ? ... उ. गोयमा ! नो इणट्ठे समट्टे... ॥ ( श्री भगवती सूत्र / ( कण्हराईणं वण्णपरुवणं...) प. कण्हराईणो णं भंते केरिसियाओ वण्णेण पण्णत्ते ? उ. गोयमा ! कालाओ जाव परमकिण्हाओ वण्णे पण्णत्ताओ ? देवे वि णं अत्थेगइए जे णं तप्पढमाए पासित्ताणं खंभाएज्जा, अहे णं अभिसमागच्छेज्जओ, ओ पच्छा सीहं सीहं तुरियं तुरियं खिप्पामेव वीईवएज्जा ।। ( श्री भगवती सूत्र / श.६ /उ.५ / सू. २८) 呀 ( कण्हराईणं नामधेज्जाणि... ) प. कण्हराईणं कति नामधेज्जा पण्णता ? उ. गोयमा ! अट्ठनामधेज्जा पण्णत्ता, तं जहा - (१) कण्हराई इ परिशिष्ट - १ --- वा (२) मेहरा इ वा (३) मघा इ वा (४) माघवइ इ वा (५) वातफलिहे इ वा (६) वातपलिक्खोभे इ वा (७) देवफलिहे इ वा (८) देवपलिक्खोभे इ वा... ॥ ( श्री भगवती सूत्र / श.६ /उ.५ / सू. २९ ) (७८) ८ लोडअंति हेवो विषे भरावा वं... 膠 (१) एयासिणं अट्ठण्हं कण्हराईणं अट्ठसु ओवासंतरेसु अट्ठलोगंतिया विमाणा पण्णत्ता, तं जहा - (१) अच्चि (२) अच्चिमाली (३) वइरोयणे (४) पभंकरे (५) चंदाभे (६) सूराभे (७) सुक्काभे (८) सुपतिट्ठाभे (९) मज्झे रिट्ठा । एएसु णं अट्ठसु लोगंतियविमाणेसु अट्ठविहा लोगंतिया देवा परिवसंति, तं जहा - ( संगहणी गाहा ) (२) सारस्सयमाइच्चा वण्हि, वरुणा य गद्दतोया य । तुसिया अव्वाबाहा, अग्गिया चेव रिट्ठा य ॥ (श्री भगवती सूत्र / श. ६ / उ. ५ ) + ( विचारसार - १२४ ) + ( सप्ततिशतकस्थानप्रकरणम्-१४३ ) + ( कृष्णराजीविमानविचार - १३ ) + (तित्थोगाली पयन्ना - १,०६५ ) + -(प्रवचनसारोद्धार - १, ४४८ ) + ( विचारसप्ततिका - ५१ ) किण्हराइमज्झे रिट्ठविमाणं चउदिसिं दो दो । एवं नवलोगंतिय देवविमाणा इहं नेया ॥ / श.६ /उ.५ / सू. २६-२७) + Jain Education International For Private & Personal Use Only (3) इह सारस्वतादित्यद्वये समुदितेऽपि हि । सप्त देवाः सप्तदेवशतानि स्यात्परिच्छदः ॥ एवं वह्निवरुणयोः, परिवारश्चतुर्दशः । देवास्तथाऽन्यानि, देवसहस्त्राणि चतुर्दश ॥ गर्द्दतोयतुषितयोर्द्वयोः संगतयोरपि । सप्त देवाः सप्त देवसहस्त्राणि परिच्छदः ॥ अव्याबाधाग्नेयरिष्टदेवानां च सुरा नव । शतानि नव देवानां, परिवारः प्रकीर्तितः ॥ अव्याबाधाश्चैषु देवाः, पुरुषस्याक्षिपक्ष्माणि । दिव्यं द्वात्रिंशत्प्रकारं प्रादुष्कुर्वन्ति ताण्डवम् ॥ तथाऽपि पुरुषस्यास्य, बाधा काऽपि न जायते । एवंरुपा शक्तिरेषां पञ्चमांगे प्रकीर्तिता ॥ ( क्षेत्र लोकप्रकाश- सर्ग २७ / २३७ थी २४२ ) (४) स्थानांगवृत्तौ स्थानके - लोकान्ते - लोकाग्रलक्षणे सिद्धिस्थाने भवा लोकान्तिका भाविनी भूतवदुपचारन्यायेन ( पदार्थस्थापनासंग्रह- २४ ) ४०१ www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy