SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી (४६) भेरुपर्वत पर स्थित नंदनवन... (१) (२) पंचेव जोयणसए, उड्डुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं, परिक्खित्ता ट्ठियं रम्मं ॥ ३२७॥ सिद्धाययणा चउरो, पासाया वाविओ तहा कुडा । जह चेव भद्दसाले नवरं नाम णिसिं हणमो ||३३२ ॥ (३) नंदुत्तरनंद सुनंद-वद्धमाण नंदिसेणामोहा य । गोत्थुहसुदंसणा वि य, भद्द विसाला य कुमुदा य ||३३३|| पुंडरिगिणि विजया वेजयंति अपराजिया जयंति य ॥ (४) कुडा नंदण मंदर सिहे हेमवय रयये य ||३३४|| रुयए सागरचित्ते, वईरो चिय अंतरेसु अट्ठसु वि । कुडा बलकुडो पुण, मंदरपुव्युत्तर दिसाए ||३३५॥ (५) एएसु उड्डलोए, वत्थव्वाओ दिसाकुमारीओ । अट्ठेव परिवसंति, अट्ठसु कूडेसु इणमाओ ||३३६|| मेघंकर मेघवई, सुमेह मेहमालिणि सुवच्छा । तत्तो य वच्छमित्ता, बलाहगा वारिसेणा य ॥३३७॥ (श्री बृहत्क्षेत्रसमास / भाग-१ ) (६) मेघमालिनी स्थाने हेममालिनीति उक्तं ... ॥ (७) एवं च जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ति - बृहत्क्षेत्रसमाससूत्रवृत्ति - सिरिनिलयक्षेत्रसमाससूत्र वृत्त्याऽभिप्रायेण सोमनस-गजदंतसंबंधि पंचमकुट - षष्ठकुटवासिन्यौ नन्दनवनपंचमकुट - षष्ठकुटवासिन्यौ च दिक्कुमार्यौ तुल्याख्ये एव ॥ स्थानांगसूत्र कल्पान्तर्वाच्यटीकादिषु तु उर्ध्वलोकवासिनीषु सुवत्सावत्समित्रास्थाने तोयधाराविचित्रे दृश्यते ॥ (८) अयं तावत् क्षेत्रसमासबृहद्वृत्याऽभिप्राय: ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे च सागरचित्रकुटे वज्रसेनादेवी, वज्रकुटे बलाहका देवी पठ्यते इति ज्ञेयम् ॥ तथा क्षेत्रसमाससूत्रे वारिसेणा इति पाठ: ॥ किरणावल्यादावपि वारिषेणा इति । जम्बूद्वीपप्रज्ञप्तिसूत्रे वइरसेणा इति ॥ बृहत्क्षेत्रसमासवृत्तौ च वज्रसेना इति नाम ... इति ज्ञेयम् ॥ (९) उक्तं च-नंदणवण रुंभित्ता पंचसए जोयणाई नीसरिओ । आयासे पंचसए रुंभित्ता ठाइ बलकुडो ॥ इति । (बृहत्क्षेत्रसमासवृत्तौ ) जंबूद्वीपप्रज्ञप्तिसूत्रवृत्तौ तु मेरुतः पंचाशद्योजनातिक्रमे ईशानकोणे ईशानप्रसाद ततः अपि ईशानकोणे बलकुटमित्युक्तं तदभिप्रायं न विद्मः ॥ (४७) भेरुपर्वत पर जावेल सोभनसवन... 膠 પરિશિષ્ટ-૧ (१) बासट्ठि सहस्साईं, पंचेव सयाई नंदणवणाओ । उड्डुं गंतूण वणं, सोमनसं नंदण सरिच्छं ॥ ३३८ ॥ (२) नंदणवणसरिसगमं, सोमणसं नवरि नत्थि कुडत्थं । पुक्खरिणीओ सुमणा, सोमणसा सोमणंसा य ॥३४३॥ वावी मणोरमाऽपि य, उत्तरकुरु तह य होइ देवकुरु ।। तत्तो य वारिसेणा, सरस्सई तह विसाला य || ३४४॥ वावी य माघभद्दा, अभयसेणा रोहिणी य बोधव्वा । भद्दुत्तरा य भद्दा, सुभद्द भावई चेव ||३४५ ॥ (श्री बृहत् क्षेत्रसमास / भाग- १ ) 3८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy