SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી -.......................... पश४-१ ॥ विष्कम्भायामतश्चेव लक्षयोजनसम्मित । परितः परिधिस्त्वस्य श्रूयतां यः श्रुते श्रुतः ॥३३॥ लक्षत्रयं योजनानां सहस्त्राणि च षोडश । कोशास्त्रयः तदधिकमष्टाविंश धनुःशतम् ॥३४।। त्रयोदशांगुलास्सा( यवाः पंचैकयुकिका । जंबूद्वीपस्य गणितपदं वक्ष्येऽथ तत्त्वदः ॥३५॥ (क्षेत्रलोकप्रकाशः/सर्ग-१५) ॥ अभितरओ दीवो दहीण पडिपुन्न चंदसंठाणो । जंबूद्दीवो लक्खं, विक्खंभायामओ होइ ॥६५४॥ (चैत्यवंदन महाभाष्यम्) (२) परिहि तिलक्ख सोलस सहस्स दो सय सत्तवीसहिया । कोस तिगं धणुह सयं अडवीसं तेरंगुलद्धहियं ।। __ (सिद्धांतसारोद्धार - १५) + (लघुसंग्रहणी-८) (३) पंचसए छव्वीसे छच्च कला वित्थडं भरहवासं । दस समय बावन्नहिया बारस य कला य हिमवंते ॥ हेमवए पंचहिया इगवीस सयाउ पंच य कलाओ । दसहिय बायाल सया दस य कलाओ महाहिमवंते ॥ हरिवासे इगवीसा चुलसीइया कला य हक्का य । सोलस सहस्सा अट्ठ य बायाला दो कला निसठे ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चउसीया । चउरो य कलासु कला महाविदेहस्स विक्खंभो ॥ (सिद्धांतसारोद्धार-४१ थी ४४) (४) असौ सहस्त्राणि नवनवतिः स्यात्समुच्छ्रितः । साधिकानि योजनानामुद्विद्धश्च सहस्त्रकम् ॥३९॥ उद्धेधोच्छ्रययोगे तु स्यादुर्ध्वाधः प्रमाणतः । जंबूद्वीपो योजनानां लक्षमेकं किलाधिकम् ॥४०॥ (क्षेत्रलोकप्रकाश / सर्ग-१५) IF तथाह जम्बूद्वीपप्रज्ञप्त्याम् - एगं जोयणसहस्सं उव्वेहेणं । णवणउतिजोअणसहस्साइं साइरेगाई उड्ड उच्चत्तेणं । (श्री जंबूद्वीपप्रज्ञप्ति ग्रंथ...) (२७) शूद्वीपना ७ महाक्षेत्रो... (१) भरहं हेमवयंतिय, हरिवासं ति य महाविदेहं ति । रम्मयं हेरण्णवयं, एरावयं चेव वासाई ॥२३॥ (श्री बृहत्क्षेत्र समास-भाग-१) प. जंबुद्दीवे णं भंते ! दीवे कतिवासा पण्णत्ता? उ. गोयमा ! सत्तवासा पण्णत्ता, तं जहा - (१) भरहे, (२) एरावए, (३) हेमवए, (४) हिरण्णवए. (५) हरिवासे, (६) रम्मगवासे, (७) महाविदेहे.... । (श्री जंबूद्वीपप्रज्ञप्ति/वक्ष-६/सूत्र-१२५) *(१)(ठाणांग सूत्र-७/सूत्र-५५५) + ( समवायांग सूत्र-७/सूत्र-३) us दक्खिणदिसाए भरहो, हेमवदो हरिविदेहरम्माणि । हेरण्णवदेरावदवरिसा कुलपव्वदंतरिदा ।। (तिलोय पण्णत्ति (त्रिलोक प्रज्ञप्ति) चउत्थे महाधिगारे/सुत्त-९१) 39४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy