SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી પરિશિષ્ટ-૧ (८) अधर्मास्तिठाय (१) ठिइलक्खणो अहम्मो, पुग्गलजीवाण ठिइपरियाण । ठाणोवग्गहहेऊ, पहियाण व बहलतरुच्छाया ।। (श्री नवतत्त्व प्रकरणम्-१४/आ. देवेन्द्रसूरि कृत-१३० गाथावाळू..) (6) माहाशास्तिडाय (लोटाठाश) (१) धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।। (२) प. आगासत्थिकाएणं भंते । जीवाणं अजीवाणं य किं पवत्तत्ति? उ. गोयमा ! आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य भायणभूए । एगेण वि से पुन्ने दोहि वि पुन्ने सयं पि माएज्जा । कोडिसएण वि पुन्ने कोडिसहस्सं पि माएज्जा ॥ अवगाहणालक्खणे णं आगासस्थिकाएणं ॥ (श्री भगवती सूत्र/श.१३/उ.४/सूत्र-१६) જ એક પ્યાલો દૂધથી સંપૂર્ણ ભય હોય તેમાં ઊપરથી સાકર નાંખશું તો પણ તે દૂધમાં વધારો નહીં થાય તેમ દૂધ સાકર મિશ્ર થયા પછી કોઈ પણ જાતની વધઘટ નહીં બને... જો વધે તો અવકાશ આપ્યો એમ બોલાય જ નહીં, પણ તેમ તો થતું જ નથી. વળી, લોખંડના ગોળાને જે વખતે લુહાર ભઠ્ઠીમાં તપાવે છે, ત્યારે તેમાં અગ્નિ એકમેકપણે સમાઈ જ રહે છે. તે ગોળો અગ્નિકાયનાં પ્રવેશથી જરાયે વજનમાં વૃદ્ધિ પામતો નથી. કારણ કે અન્ય પદાર્થને અવકાશ આપવાનો હોવાથી તેમાં અંતર્ગત થઈ જાય છે. (श्री भगवती सूत्र/श.१३/उ. ४) (१०) आहाशास्तिठाय (सलोछाडाश) (१) प. अलोए णं भंते ! के महालए पण्णत्ते? उ. गोयमा ! अयं णं समयखेत्ते पणयालीसं जोयणसयसहस्साइं आयामविक्खभेणं, जहा खंदए, जाव परिक्खेवेणं । तेणं कालेणं तेणं समएणा दसं देवा महिड्डिया तहेव जाव-संपरिक्खिता णं संचिद्वेज्जा, अहे णं अट्ठ दिसाकुमारीओ महत्तियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स चउसु व दिसासु चउसु वि विदिसासु बहियाभिमुहीओ ठिच्चा ते अट्ठ बलिपिंडे जमगसमगं बहियाभिमुहीओ पक्खिवेज्जा, पभु णं गोयमा ! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए लोगंते ठिच्चा असब्भावपट्ठवणाए एगे देवे पुरच्छाभिमुहे पयाए। तेणं कालेणं तेणं समयेणं वाससयसहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति, नो चेव णं ते देवा अलोयंतं संपाउणंति, तं चेव जावतेसिं णं देवाणं किं गए बहुए अगए बहुए ? गोयमा ! नो गए बहुए अगए बहुए, गयाउ से अगए अणंतगुणे, अगयाउ से गए अणंतभागे, लोए णं गोयमा ! एमहालए पन्नते... । (श्री भगवती सूत्र/श.११/उ.१०/सूत्र-२०) 3६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy