SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पट्टावली ] ૧ : जं यणि कालगओ, अरिहा तित्थंकरो महावीरो । तं यणि अवणिवई, अहिसित्तो पालओ राया ॥ १ ॥ सट्टी पालयरण्णो ६०, पणवण्णसयं तु होइ नंदाणं १५५ ॥ असयं मुरियाणं १०८, तीस चिअ पूसमित्तस्स ३० ॥ २ ॥ बलमित्त - भाणुमित, सट्ठी ६० वरिसाणि चत्त नहवाणे ४० । तह गद्दभिरज्जं, तेरस २३ वरिस सगस्स चउ ( वरिसा) ४ ॥ ३ ॥ ११ – इक्कारसोत्ति - श्रीइन्द्रदिनसूरिपट्टे एकादश: श्रीदिन्नसूरिः । १२- बारसमोत्ति-- श्रीदिन्न सूरिपट्टे द्वादश: श्री सिंहगिरिः । · १३- तेरसमोत्ति - श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवत्रस्वामी । यो बाल्यादपि जाति1 स्मृतिभाग्, नभोगमनविद्यया संघरक्षाकृत, दक्षिणस्यां बौद्धराज्ये जिनेन्द्रपूजानिमित्तं पुष्पाद्यानयनेन प्रवचनप्रभावनाकृत् देवाभिवंदितो दशपूर्वविदामपश्चिमो वज्रशाखोत्पत्तिमूलं । तथा स भगवान् षण्णवत्यधिकचतुःशत ४९६वर्षाते जातः सन् अष्टौ ८ वर्षाणि गृहे, चतुश्चत्वारिंशत् ४ ४ वर्षाणि व्रते, षट्त्रिंशत् ३६ वर्षाणि युगप्रधान पदे सर्वायुरष्टाशीति ८८ वर्षाणि परिपाल्य श्रीवीरात् चतुरशीत्यधिकपंचशत५ ८ ४वर्षान्ते स्वर्गभाक् । श्रीवत्रस्वामिनो दशपूर्व - चतुर्थसंहननसंस्थानानां व्युच्छेदः । Jain Education International આય શ્યામાચાય चतुष्कुलसमुत्पत्ति- पितामहमहं विभुं । दशपूर्वनिधिं वंदे, वज्रस्वामिमुनीश्वरं ॥ १ ॥ अत्र श्री आर्यसुहस्ति श्रीवत्रस्वामिनोरंतराले १ श्री गुणसुंदरसूरिः, २ श्रीकालिकाचार्य:, ३ श्रीस्कंदिलाचार्य:, ४ श्रीरेवतीमित्र सूरिः, ५ श्रीधर्मसूरिः ६ श्रीभद्रगुप्ताचार्य:, ७ श्रीगुप्ताचार्यतिक्रमेण युगप्रधान सप्तकं बभूव । तत्र श्रीवीरात् त्रयस्त्रिंशदधिकपंचशत ५३३ वर्षे श्री आरक्षित सूरिणा श्रीभद्रगुप्ताचार्यो निर्यामितः स्वर्गभागिति पट्टावल्यां दृश्यते, परं दुष्षमासंघस्तवयंत्रकानुसारेण चतुश्चत्वारिंशदधिकपंचशत ५ ४४ वर्षातिक्रमे श्रीआर्यरक्षितसूरीणां दीक्षा विज्ञायते तथा चोक्तसंवत्सरे निर्यापणं न संभवतीत्येतद् बहुश्रुतगम्यं । तथाऽष्टचत्वारिंशदधिकपंचशतवर्षान्ते १४८ त्रिराशिकजित् श्रीगुप्तसूरिः स्वर्गभाकू । तथा श्रीवीरात् सपादपंचशत् १२५वर्षे श्रीशत्रुंजयोच्छेदः सप्तत्यधिकपंचशत५७० वर्षे जावड्युद्धार इति ॥ ५ ॥ * નવાણુ પ્રકારી પૂજામાં વિ. સંવત ૧૦૮માં જાવડશાહે ઉલ્હાર કર્યો એવા ઉલ્લેખ છે. વીરનિર્વાણ પછી ૪૭૦ વર્ષે વિ. સંવત્સર પ્રવત્યે? એટલે એ હિસાબે ગણુતાં ૫૭૮ વર્ષ થવા જોઇએ, For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy