________________
ॐ अर्ह नमः । आचार्य श्रीविजयनीतिसूरीश्वरेभ्यो नमः । महोपाध्यायश्रीधर्मसागरगणिरचितं श्रीतपागच्छपट्टावली सूत्रम्
[ स्वोपज्ञया वृत्त्या समलंकृतम् ]
सिरिमंतो सुहहेउ, गुरुपरिवाडीइ आगओ संतो।
पज्जोसवणाकप्पो, वाइजइ तेण तं वुच्छं ॥१॥ ગાથાર્થ –મહામંગળરૂપ, ઈહલોકિક તેમ જ પારલૌકિક સુખના કારણરૂપ, ગુરુપરંપરાથી ચાલ્યો આવતે શ્રી પર્યુષણ ક૫ (આચાર ) વંચાય છે તેથી તેને હું કહીશ. ૧.
व्याख्या–सिरिमंत्तोत्ति, यत्तदोर्नित्याभिसंबंधात् येन कारणेन श्रीमान् सश्रीकः श्रियां मंत्रो वा पर्युषणाकल्पो गुरुपरिपाट्या समागतः सन् वाच्यते । उपलक्षणात् श्रूयते च । किं लक्षणः ? शुभहेतुः स्वर्गापवर्गकारणं । तेन कारणेनाहं तां गुरुपरिपाटीं वक्ष्ये इत्यन्वयः । श्रीमानिति विशेषणं तीर्थंकरचरित्रस्थविरावलीनामकीर्तनपुरस्सरं साध्वाचारप्रतिपादनेन सर्वेष्वपि मंगलभूतेषु श्रुतेषु सश्रीकत्वमस्यैवेति ख्यापनपरमिति । गुरुपरिपाट्यागत इति च विशेषणं । गुरुपरिपाट्यागतयोगाद्यनुष्ठानविधिनैव वाच्यमानः। एगम्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे । इत्यादि विधिना च श्रूयमाणः, शुभहेतुर्मोक्षफलहेतुर्नान्यथेति ज्ञापनपरमिति गाथार्थः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org