SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ( ५०४) लोकप्रकाश। [सर्ग २० तानि चैवमाहुः । कुलभान्यश्विनी पुष्यो मघा मूलोत्तरात्रयम् । द्विदैवतं मृगश्चित्राकृत्तिकावासवानि च ॥ ६६४ ॥ उपकुल्यानि भरणी ब्राह्म पूर्वात्रयं करः। ऐन्द्रमादित्यमश्लेषा वायव्यं पौष्णवैष्णवे ॥ ६६५ ।। कुलोपकुलभान्याभिजिन्मैत्राणि वारुणम् । इति ॥ कुलादिप्रयोजनं त्विदम् । पूर्वेषु जाता दातारः संग्रामे स्थाथिनां जयः । अन्येषु वन्यसेवारी यायिनामसदाजयः ।। ६६६ ॥ इति कुलाद्याख्यानिरूपणम् ॥ १३ ॥ धनिष्टाथोत्तराभद्रपदाश्विनी च कृत्तिकाः। मार्गः पुष्यश्चैव मघा उत्तराफाल्गुनीति च ॥ ६६७ ॥ चित्रा विशाखा मूलं चोत्तराषाढा यथाक्रमम् । श्रावणादिमासराकाः प्रायः समापयन्ति यत् ।। ६६८ ।। मश्विनी, पुष्य, भधा, भू, ay Gत्त।', विमा, भृगशीष, चित्रा, वृत्ति अन घनिष्टा-ममार दुगनक्षत्र। छे. भणी, शहिला, र 'पू', स्त, ज्येष्टा, પુનર્વસૂ, અશ્લેષા, સ્વાતિ, રેવતી તથા શ્રવણું—આ બા૨ ઉપકુળ નક્ષત્ર છે. અને આદ્ર, मलित, अनुराधा तथा शतता।-240 या२ ५३१ नक्षत्री छे. १६४-६६५. કુળાદિકનું પ્રયોજન આ પ્રમાણે – કુળનક્ષત્રમાં જન્મેલા દાતાર થાય છે અને એને સંગ્રામને વિષે જય થાય છે. બાકીના નક્ષત્રમાં જન્મેલા પરાધીનતાથી પીડાતા-દુ:ખી હોય છે અને એમનો સંચામમાં જય અનિશ્ચિત છે–એએ સદા વિજયી થતા નથી. ૬૬૬. એ પ્રમાણે નક્ષત્રોના કુળાદિકનું નિરૂપણ કર્યું. हवे ( नक्षत्राने) अमावास्या अने पूणि भान योग विषे ४डे छ:-(२ १४ ). धनिष्टा, उत्त२। मारपी, मधिनी, कृत्ति, भृगशीर्ष, पुष्य, मघा, उत्त। शगुनी, ચિત્રા, વિશાખા, મૂળ અને ઉત્તરાષાઢા-એ નક્ષત્ર અનુક્રમે પ્રાય: શ્રાવણાદિક માસેના पूर्णिमामाने पूर्ण ४२ छे. १९७-९८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy