SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ क्षेत्रलोक ] त्रीजा वर्षधर पर्वत · निषध' नी हकीकत । (२४७) योजनानां सहस्राणि षोडशाष्टौ शतानि च । द्विचत्वारिंशदाढ्यानि विष्कम्भोऽस्य कलाद्वयम् ॥ ४११ ॥ त्रयस्त्रिंशत्सहस्राणि सप्तपंचाशता युतम् । शतमेकं सप्तदश कलाश्च निषधे शरः ॥ ४१२ ॥ योजनानां सहस्राणि चतुर्नवतिरेव च । षट्पंचाशं शतमेकं प्रत्यंचास्य कलाद्वयम् ॥ ४१३ ॥ लक्षं चतुर्विशतिश्च सहस्राणि शतत्रयम् । षट्चत्वारिंशतोपेतं धनुःपृष्टं कला नव ॥ ४१४ ॥ विंशतिश्च सहस्राणि पंचषष्टियुतं शतम् । सार्द्ध कलाद्वयं ज्ञेयं बाहास्यैकैकपार्श्वतः ॥ ४१५॥ कोटीनां शतमेकं द्विचत्वारिंशच्च कोटयः । चतुःपंचाशञ्च लक्षाः षट्षष्टिश्च सहस्रकाः ॥ ४१६ ॥ सैकोनसप्ततिः पंचशती तथाधिकाः कलाः। अष्टादशास्य प्रतरगणितं भूवि कीर्तितम् ॥ ४१७॥ युग्मम् ॥ सप्तपंचाशत्सहस्राः कोटीनां कोटयः पराः । अष्टादश तथा लक्षाः षट्षष्टिरथ चोपरि ॥ ४१८॥ એને “ વિષ્કભ” સોળહજાર આઠસો બેંતાળીશ જન ને બે કળા છે. ૪૧૧. એનું શર” તેત્રીશ હજાર એકસે સતાવન જન અને સત્તર કળા છે. ૪૧૨. એની “જ્યા ” ચારાણું હજાર એકસે છપન જન અને બે કળા છે. ૪૧૩. એનું ધનુપૃષ્ટ એક લાખ વીશ હજાર ત્રણ છંતાળીશ જન ને નવ કળા જેટલું छ. ४१४. એની બેઉ બાજુની બે “બાપા” પ્રત્યેક વીશ હજાર એકસો પાંસઠ જન અને અઢી ॐा छ. ४१५. એનું પ્રતરરૂપ ગણિત એકબે તાળીશ કોડ ચાપન લાખ છાસઠ હજાર પાંચસો ઓગहोतेर योन मने महार से छे. ४११-४१७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy