SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ચૂલિકા વ્યાખ્યાનઃ મહર્ષિ હરિભદ્રાચાર્યજીનો અંતિમ સદ્બોધ અને આ કુપ્રવિરહથી થેાચિતની સિદ્ધિ અર્થશાસ્ત્રકોં મહુષ ભિદ્રાચાર્ય જી ઉપસંહાર કરતાં અત્રે ટૂંકા ટચ તે ચેકમા ચક્ર સૂત્રાત્મક અમૃત વાકયોથી ચૂલિકારૂપે છેવટને સદ્ઉપદેશ આપે છે, કે જે આ આચાર્ય ચૂડામણિના સુવણૅ મય કીર્તિ કલશ સમા આ ગ્રંથમાં ચૂડામણિરૂપે શાી રહ્યો છે. તે આ પ્રકારે— 'एतत्सिद्धये तु - यतितव्यमादिकर्म्मणिः परिहर्त्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि; न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः: माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण; प्रवर्त्तितव्यं दानादौ कर्त्तव्योदारपूजा भगवतां, निरूपणीयः साधुविशेषः; श्रोतव्यं विधिना धर्मशास्त्रं भावनीयं महायत्नेन प्रवर्त्तितव्यं विधानतः, 3 अवलम्वनीयं धैर्य, पर्यालोचनीया आयतिः, अवलोकनीयो मृत्युः भवितव्यं परलोकप्रधानेन; सेवितव्यो गुरुजनः कर्त्तव्यं योगपटदर्शन, स्थापनीय तद्रूपादि चेतसि, निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ; Jain Education International कारयितव्या भगवत्प्रतिमाः, लेखनीयं भुवनेश्वखचनं; कर्त्तव्यो मङ्गलजापः प्रतिपत्तव्यं चतुःशरणं; गर्हितव्यानि दुष्कृतानि अनुमोदनीय कुशलं; पूजनीया मन्त्रदेवताः, श्रोतव्यानि सच्चेष्टितानि भावनीयमौदार्य. वर्त्तितव्यमुत्तमज्ञातेन ॥ ३७० For Private & Personal Use Only www.jainelibrary.org
SR No.005151
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhagvandas Mehta
PublisherKanchanben Bhagwandas Mehta Mumbai
Publication Year
Total Pages764
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy