SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ 558 તપાગચ્છાધિષ્ઠાયક (५) पंथमही५४५ : दो : कृष्णासिता शिवंकरा शुचिकामधेनु वत्सेन युक्ता शुभदा धनधान्यकी । तस्या घृतेन शुचि करुते प्रदीप, श्रीमाणिभद्रं वरदं सततं यजामि ॥५॥ मंत्र : ॐ ह्रीं श्रीमाणि भद्रेश्वराय गजराजवाहनाय अजमुखाय वीराधिवीराय श्रीसूरिवरान्गणिवरान्सन्निहिताय अरिकरिसागरहरियलाग्निजलोदरबंधनादिसकलभयनाशंकराय सकलमनोरथऋद्धिलब्धिपूरणाय...यजमानस्य वा सकलसंघस्य मंगलार्थे दीपं दर्शयामि स्वाहा ॥ ઉપરોક્ત શ્લોક અને મંત્ર એક એક વાર બોલીને નિમ્ન દીપકપૂજામંત્ર વડે દીપક દર્શાવવો. ही५४पूलमंत्र : ॐ ह्रीं श्रीमाणिभद्राय दीपं दर्शयामि स्वाहा ॥ () षष्ठम अक्षतपू : <s : " रक्ताभमक्षतमखण्डमनन्यभाग्य, भालप्रदेशसमलंकृतकौंकुमन्ते । सौभाग्यवृद्धिकरणाय शुभोदयाय, श्रीमाणिभद्र वरदाक्षतसमर्पयामि ॥६॥ भंत्र : ॐ ह्रीं श्रीमाणेकदेवाय ऐरावणवाहनाय समचउरंसीदिव्यदेहधराय पातालनिवासनाय तपागच्छाधिष्ठायकाय सूरीश्वरान्गणिवरान्वाचका-पाठकान्शिष्यवर्ग समुदाया-न्सन्निहिताय... यजमानस्य श्रेयार्थ वा संघस्य अक्षतं यजामहे स्वाहा ।। ઉપરોક્ત શ્લોક અને મંત્ર બને એક એક વખત બોલીને પછી નિમ્ન અક્ષતપૂજામંત્ર વડે અક્ષત ચઢાવવા. अक्षतपूरी " मंत्र : ॐ ह्रीँ श्रीमाणिभद्राय अक्षतं समर्पयामि स्वाहा ।। (७) सप्तम इसपू : सो : लक्ष्मीफलैर्मधुरदाडिमफौफलाद्यैः, सुस्वादुकैः सरसतृप्तिकरैर्गुणाढयै । नाफलैः सुफलितैधृतचारुवेशम्, श्रीमाणिभद्रं वरदं पुरतो यजामि ॥७॥ भंत्र : ॐ ह्रीं श्रीगौरवर्णाय श्रीमाणिभद्राय क्षेमंकराय शिवंकराय षडायुधधराय असुरगणनरदुर्जनप्रमथनाय धनधान्यवृद्धिकराय....यजमानस्य वा सकलसंघस्य श्रेयार्थे फलं यजामहे स्वाहा ॥ ઉપરોક્ત શ્લોક અને મંત્ર એક એક વખત બોલીને પછી નિમ્ન ફળપૂજામંત્ર વડે ફળો ચઢાવવાં. ३णपूलमंत्र : ॐ ह्रीं श्रीमाणिभद्राय फलं समर्पयामि स्वाहा ॥ (८) अष्टम नैवेद्यपू : नैवेद्यमां सुपी तथा पें। धरावा. Als : शर्करागुडयुतद्वात्रिंशतान्नम्, सर्वद्रव्यसारञ्चपरिपक्वम् । स्वादिष्टपेयखाद्यसहितं नैवेद्यम्, श्रीमाणिभद्र गृहाण समर्पितन्ते ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy