SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ યક્ષરાજશ્રી માણિભદ્રદેવ 555 (६) श्री महाप्रभावशाली माणिभद्रवीरस्तोत्रम् ॥ ॥७॥ जयन्तु वीतरागाः सर्वा, जयति च शारदाम्बिका । सद्गुरवोऽपि देवदेव्यो, जयति वै जिनशासनम् ॥१॥ शिवंकरो भयहरश्च य, - स्तपागच्छाधिष्ठाता सः । जयतु माणिभद्र इन्द्रो, व्यंतरनिकायगतो देवः ॥२॥ सीतैरावणपृष्ठभागे च, विराजमानं नित्यम् । विद्युत्कांतिं कृष्णवर्ण, वन्दे वीरं माणिभद्रम् ॥३॥ अजमुखः प्रियदर्शनो, यो रक्ताभूषणमुकुटो । रक्तोष्टजिह्वाकरपादो, मुखादिजिनालयचिह्नितः ॥४॥ पाशांकुशदानवमस्तक - डाकत्रिशूलमालाभुजः । षडायुधो यः षड्भुजधरो, माणिभद्रोऽस्तु वो भद्राय ॥५॥ विंशतिसहस्रदेवपरिवृतो, यो जिनशासनसेवकः । त्रिनेत्रः पूर्णभद्रसंयुक्तो, नमः श्री माणिभद्राय ते ॥६॥ सेवितं वीरैर्नित्यं यो, योगिन्यैश्च चतुःषष्ठयै । भैरवैर्दिशतु सदा मे, सर्वसिद्धिं माणिभद्रः सम्यग्दृष्टि विध्नहरो, योगक्षेमविजयंकरः । सकलभयविनाशको यो, निर्विघ्नं कुरु मे सदा ॥८॥ यस्य नाम्ना पलायान्ति, दुष्टदेवदेव्यश्च दूरम् । माणिभद्रोऽस्तु रक्षकः सो, बालकस्य सर्वतो मम ॥९॥ एकावतारी जिनभक्तो यो, मोक्षमार्गे साहाय्यं कुरु । ___ माणिभद्र नमोऽस्तु ते, सर्वशांतिकरं भव भव ॥१०॥ माणेकशाहः पूर्वजन्मनि, योरासीतुज्जयन्याम् । धर्मिष्ठो ऽऽनंदरतिस्वामी, धर्मजिनप्रियासुपुत्रः ॥११॥ हैमसूररुपदेशतो धर्मे, प्रतिबुद्धः स्थितः सः । शत्रुजययात्राभिग्रहश्च, स्वर्गगाम्यभवत्मार्गे ॥१२॥ शुभध्यानेन माणिभद्रः, सो ऽजायतीन्द्रो वीरेश्वरो । रिद्धिसिद्धिस्वामी च, महाद्युतिसमन्वितश्च । ॥१३॥ प्रसन्नो भव प्रफुल्लितो-ऽऽविर्भवतु शक्तियुक्तो । ज्ञानेच्छाक्रियाशक्तिं, पूरय वर्द्धय मे सदा ॥१४॥ येन वरं प्रदतं पुरा च, श्रीशांतिसोममधुना तु । आनंदघनसूरीश्वरेभ्यो, नमोऽस्तु ते माणिभद्राय ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005141
Book TitleYakshraj Shree Manibhadradev
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1997
Total Pages860
LanguageGujarati
ClassificationBook_Gujarati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy