SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ શિગન પ્રક્રિયા ૧૧૫ भा. गम्यात् गम्या: गम्यासम् गम्यास्ताम् गम्यास्तम् गम्यास्व गम्यासुः गम्यास्त गम्यास्म गमये म. अचीचपत अचीचपेताम् अचीचपन्त अचीचपथाः अचीचपेथाम् अचीचपध्वम् अचीचपे अचीचपावहि अचीचपामहि प. चापयाञ्चक्रे चापयाञ्चकाते चापयाञ्चक्रिरे चापयाञ्चकृष चापयाञ्चकाये चापयाञ्चकदवे चापयाञ्चके चापथाञ्चकृवहे चापयाञ्चकृमहे चापयाम्बभूव चापयामास भा. चापयिषीष्ट चापयिषीयास्ताम् चापथिषीरन् चापयिषीष्ठाः चापयिषीयास्थाम् चापथिषीइवम् चापथिषीय चापयिषीवहि चापयिषीमहि । चापयिता चापयितारो चापयितारः चापयितासे चापयितासाथे चापयिताध्वे चापयिताहे चापयितास्वहे चापयितास्महे म चापयिष्यते चापयिष्येते चापयिष्यन्ते चापयिष्यसे चापयिध्येय चापयिष्यध्वे चापयिष्ये चापयिष्यावहे चापयिष्यामहे क्रि. अचापयिष्यत अचापयिष्येताम् अचापयिष्यन्त अचापयिष्यथाः अचापयिष्येथाम् अचापयिष्यध्वम् अचापयिष्ये अचापयिष्यावहि बचापयिष्यामहि 396 गम्ल [गम् ] गतौ गमयति गमयत: गमयन्ति गमयसि गमयथ: गमथथ गमयामि गमयाव: गमयामः गमयेत् गमयेताम् गमयेयुः गमये: गमयेतम् गमयेत गमयेयम गमयेव गमयेम गमयतु/गमयतात् गमयताम् गमयन्तु गमय/ गमयतम् गमयत गमयानि गमयाव गमयाम अगमयत् अगमयताम् अगमयन् अगमयः अगमयतम् अगमयत अगमयम् अगमयाव अगमयाम अजीगमत् अजीगमताम् अजीगमन् अजीगमः अजीगमतम् __ अजीगमत अजीगमम् अजीगमाव अजीगमाम गमयाञ्चकार गमयाञ्चक्रतुः गमयाञ्चकु: गमयाञ्चकर्थ गमयाञ्चक्रथुः गमयाञ्चक्र गमयाञ्चकार/चकर गमयाञ्चकृव गमयाञ्चकृम गमयाम्बभूव गमयामास व. गमयिता गमयितारौ रामयितारः गमयितासि गमयितास्था रामयितास्थ गमयितास्मि गमयितास्वः गमयितास्मः गमयिष्यति गमयिष्यतः गमयिष्यन्ति गमयिष्यसि गमयिष्यथा गमयिष्यथ गमयिष्यामि गमयिष्याव: गमयिष्याम: अगमयिष्यत् अगमयिथ्यताम् अगमयिष्यन् अगमयिष्यः अगमयिष्यतम अगमयिष्यत अगमयिष्यम् अंगमयिष्याव अगमयिष्याम गमयते गमयेते गमयन्ते गमयसे गमयेथे गमयध्वे गमयावहे गमयामहे गमयेत गमयेयाताम् गमयेरन् गमयेथा गमयेयाथाम् गमयेध्वम् गमयेय गमयेवहि गमयेमहि गमयताम् गमयेताम् गमयन्ताम् गमयस्व गमयेथाम् गमयध्वम् गमगावहे गमयामहै अगमयत अगमयेताम् अगमयन्त अगमयथाः भगमयेथाम् अगमयध्वम् अगमये अगमयावहि ___ अगमयामहि अजीगमत भजीगमेताम् अजीगमन्त अजीगमथाः अजीगमेथाम् अजीगमध्वम् अजीगमे अजीगमावहि अजीगमामहि गमगाञ्चक्र गमयाञ्चक्राते गमयाञ्चक्रिरे गमयाञ्चकृषे गमयाञ्चकाथे गमयाञ्चकृदवे गमयाञ्चक्रे गमयाञ्चकृवहे गमयाञ्चकृमहे गमयाम्बभूव गमयामास भा. गमगिषीष्ट गमयिषीयास्ताम् गमयिषीरन् गमयिषीष्ठाः गमयिषीयास्थाम् गमयिषीढ़वम्-ध्वम् गमयिषीय रामयिषीवहि गमयिषीमहि । भ. गमगिता गमयितारौ गमयितारः गमयितासे गमयितासाथे गमयिताध्वे गमयिताहे गमगितास्वहे गमयितास्महे गमग www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy